________________
निशीथ - छेदसूत्रम् - १-२ / ११६
कृतकेन वा तद् भयान्नस्यमानस्य आत्मोपकरणापहारसंभव इत्यर्थः । साभावियअगणीते वि तब्भया नासति, कोति कइतवेण भणेज्ज - डहमाणो अगणीए से इज्जुसु, गच्छेत्यर्थः । एवं नष्टे उवकरणं अवहरति ॥ इमे य अन्ने दोसा भवंति -
२८८
[भा. १३३३] उवधी लोभ-भया वा, न नीति न य तत्थ किंचि नीणेति । गुत्तो व संयज्झति, उवधी य विना तु जा हानी ॥
चू- उवहीए लुद्धो आयरियादि वा जुरीहिंति तब्भया न नीति । न य बालत्तणेण किं चि उवकरणं नीति, गुत्तो प्रविष्टः उवकरणनिमित्तं अगनिभया वा पविट्ठो सयं डज्झति, उवहिं विणा जा परिहाणी तन्निष्फण्णं । अगणि त्ति दारं गतं ॥
[भा. १३३४] इंडियसोभादीओ, भंगो अधवा वि बोहिगादिभया । तत्थ वि हीरेज्ज सयं, उवधी वा तेन जं तु विना ॥
चू- भंगशब्दः खंधावार- अगणीसु योज्यः । अहवा - "भंगे" त्ति दंडिते मते भंगो भवति । अहवा - बोहिगभयेभंगो भवेज्ज । एत्थ वि सयं हीरेज्ज उवही वा । तेन विना जं पावति । तन्निष्फण्णं ।। इदानं "मालवतेणे "त्ति दारं
[ भा. १३३५ ] मालवतेणा पडिता, इतरे वा नासते जनेन समं । न गेहति सारुवधी, तप्पडिबद्धो व हीरेजा ।।
चू- मालवगो पव्वतो, तस्सुवरिं विसमंते तेणया वसंति, ते मालवतेणा । तेसु पडिएसु नासते जनेन समं इतरे वित्ति । कइतवेण कोई भणेति मालवतेणा पडिया। सो बालो नासंतो न गेण्हति सारुवहिं, तम्मि वा उचकरणे पडिबद्धो स एव बालो हीरेज्ज || मालवतेणे त्ति दारं गतं । ईदाणि "नाइ" तति दारं । तं पि सभावेण कतितवेण वा
[ भा. १३३६ ] सण्णाततेहि नीते, एंति व नीतं ति नठ्ठे जं तुवधिं । केहि नीयंति कइतवे, कहिए अन्नस्स सो कधए ॥
चू- सण्णायएहिं आगएहिं वसहीए एक्कतो नीतो य । तम्मि नीते अन्ना उवहिं हरेज, तनिष्पन्नं । अहवा - अन्नेन ते तस्स नीताएंता दिट्ठा, तेन से कहियं नीया एए एंति, आगया वा, ताहे सो भवा दलाए । एवं ता सभावेणं । अह कइतवेण केइ जणा दो धुत्ता भरिता । तान एक्को चेल्लयसमीवं गतो, पुच्छति - तुज्झ किं नामं ? तेन से कहियं - अमुगं ति । काह वा तुमं जओ उप्पन्नो ? माउपिउभगिनिमाउगाणं नाम गोयातिं वयो वण्णो ॥
-
[मा. १३३७] चिधेहिं आगमेत्तुं सो वि य साहति से तुह निया पत्ता । नट्टे उवधि गहणं, तेहिं बहि पेसितो हरती ।।
-
चू-चिंधेहिं आगमेउं अन्नस्स साहति। सो खुड्डगसमीवं गतो भाइ - अहो इंदसम्म ! किं ते वट्ठति ? खुड्डगो भणाति - मज्झ नामं कहं जानासि ? सो भणति न तुज्झ केवलं, सव्वस्स विते पिउमादियस्स सव्वस्स सयणस्स जाणामि । सव्वम्मि कहिए संवदिए य धुत्तो भणाति - ते तुज्झ सयणा आगत । तव कएण, अमुगत्थ मए दिट्ठ त्ति, इदानिं मुहुत्तमेत्तेण पविसंति । ताहे सो 1 पलायति । ते य उवहिं हरंति । अथवा भणेज्जा अहं ते तेहि व तावतो पेसितो, सो वि तस्स विसंभेज्जा | वीसत्थस्स य उवहिं हरेज | अहवा सो भणेज्जा अहं तव कएण पेसिओ, एहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-