________________
२७६
निशीथ - छेदसूत्रम् - १-२ /१०९
पुरिल्ले अह गिहत्थेण असिद्धे अन्नेण असढमाणितो पुरिल्ले भवंति । के ति पुण साहारणं भणति । उत्ति गतं । इदानिं "पभु" ति - एगेण संघाडएण पहूजातितो संथारगं । तं नाऊण एगो सदभावेण आनेति । बितिओ अहाभावेण । ततिओ विप्परिणामेउ । चउत्थो धम्भकहाए लोभेउं । पंचमो वोच्छिष्णे भावे । छट्टो सो व ऽन्नोव तं व ऽन्नं वा । व्याख्या व्यवहारश्च पूर्व-वत् । नवरं - पभू भण्णति ।।
[भा. १२६७] पुत्तो पिता व जाइतो, दोहिं वि दिन्नं पभूहिं (न) वा जस्स । अपभुम्मि लहू आणा, एगतरपदोसओ जंच ॥
चू- एगेण साहुणा पुत्तो जाइतो, अन्नेण पिता जाइओ । तेहिं दोहिं वि एगो संथारगी दिन्नो | जति ते दो पभू दोण्ह वि साहरणो, जेण वा पुव्वमग्गितो तस्स आभवति । जो अपहुं अनुण्णवेति तस्स मासल हुं । आणादिणो य दोसा । एगतरस्स बेंतस्स साहुस्स वा पदोसं गच्छति, जं च रुट्ठो तालणाति करेस्सति तं पावति साहू || “दिट्ठादिएसु पदेसु जाव पहू" सव्वेसु इमं पच्छित्तं
[भा. १२६८] अन्ने अनुण्णविते, अन्नो जति गेण्हती तहिं फलगं । गच्छम्म सए लहुया, गुरुगा चत्तारि परगच्छे |
चू- इक्केण साहुसंघाइएण एगम्मि घरे एगो संथारगो अनुण्णवितो, तं जति अन्नो गेहति तह घरे तमेव फलगं, सगच्छिल्लगाण चउलहुगा, गुरुगा परगच्छे। एसा संघाडगविही भणिया ॥ [ भा. १२६९ ] एगासति लंभे वा, नेगाण वि होति एस चेव गमो । दिट्ठादीसु पदेसुं, नवरमप्पिणणम्मि नाणत्तं ॥
धू-जदि एगेगो संघाडगो न लभति तो नेगाण वि वंदेण अडंताणं एसेव गमो । दिट्ठादिए सु पएसु जावपभू परूवणा आभवं दव्ववहारो य पूर्ववत् । नवरं-अप्पिणणे नाणत्तं ॥ जाहे लद्धी ताहे तेहिं इमं वत्तव्यं
[भा. १२७०] सव्वे वि दिट्ठरूवे, करेहि पुण्णम्मि अम्ह एगतरो । अन्न वा वाघाते अप्पेहिति जं भणसि तस्स ।।
चू- सव्वे अम्हे वण्ण-वण-तिलगातिएहिं दिट्ठरूवे करेह, पुण्णे काले अम्हं एगतरो अप्पेहिति । अह अहं कोति वाघातो होज्ज तो अन्नो वि अप्पेहिति । तुमम्मि असहीणे अम्हे वा अन्ने वा जं भणसि तस्स अप्पेहामी ।। संघाडगेण वंदेण वा गेण्हंताणं इमो कमो
[भा. १२७१] सज्झायं काऊणं, भिक्खं काउं अदिने वसितूणं । खेत्तम्मि उ असंतं, आनयणं खेत्तबहियातो ॥
चू-सुत्तत्थपोरिसीओ काउं भिक्खं हिंडता मग्गंति । जे पुण वंदेण श्ते नियमा अत्थपोरिसिं वज्रेत्ता मग्गति । पहु दिट्टे त्ति पहुत्ति गतं । इदानिं "अदिट्टे" त्ति दारं । जति सग्गामे न लभेज ताहे अन्नगामे मग्गिजति । तत्य संधारगो दिट्ठो, न संथारगसामी, जओ खेत्तमादी गतो । एवं अदिट्टे वसिऊण गोसे संथारगं घेत्तुमागच्छंति । जति सो खेत्ते अन्नगामे वि न लब्भति ताहे आनयणं खेत्तबहितातो वि ॥ "गहणे "त्ति मूलदारं गतं । इदानिं "अनुण्णवणे "ति
[ भा. १२७२ ]
Jain Education International
सव्वेसु वि गहिएसु संथारो वासगे अनुण्णवणा । जो जस तु पाउग्गो, सो तस्स तहिं तु दातव्वो ।
For Private & Personal Use Only
www.jainelibrary.org