________________
२६५
उद्देशक ः २, मूलं-१०६, [भा. १२०४] [भा.१२०५] सक्खेत्ते सउवस्सए, सक्खेत्ते परउवस्सए चेव ।
खेत्तंतो अन्नगामे, खेत्तबहि सगच्छ परगच्छे ।। सखेत्तग्गहणा स्वग्रामो गृहीतः, सग्गामे सउवस्सए सगच्छे गवेसति । सग्गामे सउवस्सए परगच्छे गवेसति । पढमपादे दो भंगा । सग्गामे अन्नुवस्सए सग्चछे सग्गामे परउवस्सए परगच्छे । बितीयपादे दो भंगा । खेत्तंत सकोसजोयणमंतरे । खित्तंतो अन्नगामे सगच्छे, खित्तंतो अन्नगामे परगच्छे । ततीयपाए वि दो भंगा। खेत्त-बहि अन्नगामे सगच्छे, खेत्तबहि अन्नगामे परगच्छे । एवं चउत्थपाए वि दो भंगा इति शेषः ।। [भा.१२०६] सागारियं अपुच्छिय, पुव्वं अगवेसितूण जे भिक्खू ।
पविसति भिक्खस्सट्टा, सो पावति आणमादीणि ।। चू-सागारियंपुवामेव अपुच्छियअगवेसियजेभिक्खट्टाएपविसइतस्स आणाती, उग्गमादी, भद्दपंतदोसा य भवंति ।। जम्हा एते दोसा[भा.१२०७] तम्हा वसधीदाता, सपरियणो नाम-गोत्त-वयगोय।
वण्णेण य चिंधेण य, गवेसियव्वो पयत्तेणं॥ चू- तस्मात् कारणात् वसहीए दाता परिजनः स्वजनः, नामं इन्द्रदत्तादि, गोत्रं गोतमादी, वततो तरुण-मज्झिम-थेरो, वण्णओ गोरादि, चिंधं व्रणादि, एवं प्रयत्नेन गवेसियव्वो।। [भा.१२०८] को नामेकमनेगा, पुच्छा चिंधंतु होति वणमादी।
अहव न पुव्वं दिट्ठो, पुच्छा उ गवेसणा इतरे ॥ चू-नामतो किमेगनामो, अनेगनामो, एगोनेगा वा सेजातरा, एवमादिपुच्छति। तस्यैवान्वेषणा गवेसणा । अहवा - पुव्वदिढे पुच्छा, अपुवदिढे गवेसणा।।
कारणओ न पुच्छेज्जा[भा.१२०९] बितियपदमणाभोगे, गेलण्णद्धाण संभमभए वा।
सत्यवसगेव अवसे, परव्वसे वा विन गवसे ॥ चू-अनाभोगओविस्सरिएणं, गिलाणट्ठावा, तुरियकज्जे अद्धामपडिवण्णावातुरियंवोलेउमणा उच्चाओवा, न गवसति। उदगागणिसंभमे किं चिसाहम्मियंअपासंतो, बोधियभए वा, सत्थवसगो वा, अडविं पविसंतो वा, अवसो वा रायदुढे रायपुरिसेहिं निजतो, परव्वसो खित्तचित्तादि, न गवेसे ।।
मू. (१०७) जे भिक्खू सागारियणीसाए असनंवा पानं वा खाइमं वा साइमं वा ओभासिय ओभासिय जायति; जायंतं वा सातिजति ॥
चू-सेजायरंपरघरे दटुंदाविस्सतित्ति असणातिओभासतिएसा निस्सा । एवं ओभासंतस्स मासलहुँ। [भा.१२१०] सागारियसण्णातग पगते सागारितं तहिं दटुं ।
दावेहिति एस महंति, एवं ओभासए कोई ॥ चू-सागारियस्स जो सयणो तस्स पगरणे तत्थ सेजातरं द8 एश ममं एत्तो दावेहि त्ति एवं सागारियणिस्साए कोति साहू तं संवडिय त्ति ओभासेज ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org