________________
उद्देशक : २, मूलं-९६, [भा. १०५१]
___२३९ अद्धाणसंभमभएसु संताणट्ठया वा, "पुरिसिधि' त्ति एएहिं कारणेहिं संजताण संजतीण वा मुरिसिस्थिसंबंधो भवेज्ज ।। वय-सयणक्रमप्रदर्शनार्थ इदमाह[भा.१०५२] वयसंथवसंतेणं, पुव्व थुणे पुरिससंथवेण ततो।
तो नातिथिगतेण व, भोइयवजं च इतरेणं ॥ चू-पुचि वयसंथवेण संतेणं, पच्छा पुरिससंथवेण पुव्वावरेण संतेणं, तोपच्छा नातिस्थिगतेणं संतेणं, ततो भोयवजं इतरेण पच्छासंथवेणं संतेण, ततो पच्छा वयणादि असंतेण ।। [भा.१०५३] पुव्वे अवरे य पदे, एसेव गमो उ होइ समणीणं ।
जह समणाणं गरुई, इत्थी तह तासिं पुरिसा तु॥ धू-संजतीणं एसेव गमो । जहा समणाणं इत्थी गरुगी तहा समणीणं पुरिसा गुरुगा ।।
मू. (९७) जे भिक्खू समाणे वा वसमाणे वा गामाणुगाम वा दुइजमाणे पुरे संथुयाणि वा घच्छा संथुयाणि वा कुलाइंपुव्वामेव भिक्खायरियाय अनुपविसइ, अनुपविसंतं वा सातिजति।
भिक्षुपूर्ववत्समाणो नामसमधीनः अप्रवसितः कोऽसौ वुड्डावासः? वसमाणोउदुवद्धिए अट्टमासे वासावासंच नवमं, एयं नवविहं विहारं विहरंतो वसमाणो भण्णति । अनु पश्चादभावे मातोअन्नोगामोअनुगामो दोसुपाएसुसिसिरगिम्हेसुवारीइज्जतित्ति।पुरेसंथुता मातापितादी, छासंथुता ससुराती, कुलशब्दः प्रत्येकं, भिक्खाकालातो पुब्बि, अप्राप्ते भिक्खाकालेत्यर्थः । अनुप्रवेशोपच्छा, भिक्खाकाले अतिक्रान्तेइत्यर्थः। एवं अप्राप्ते अतिक्रान्तेच पविसंतं साइजति अनुमोदते, मासलहुं से पच्छितं। एस सुत्तत्थो । इदानि निनुत्तिवित्थरो• . [भा.१०५४] समाणे वुडवासी, वसमाणे नवविकप्पविहारी।
दूतिजंता दुविधा, निक्कारणिया य कारणिया ॥ धू-कारण-निक्कारणे वक्ष्यति । शेषं गतार्थमेव ॥ इमे निक्कारणिया[भा.१०५५] आयरियसाधुवंदन, चेतिय नीयल्लगा तहासण्णी ।
गमनं च देसदंसन, निक्कारणिए य वइगादि। धू-आयरियसाहुचेइयाण च वंदणनिमित्तं गच्छंति, सण्णीणं दसणत्यं, भोयणवत्थाणिवा मिसतिगच्छति, अपुष्वदेसदसणत्यं गच्छंति, वजितादिसुवाखीराध लमिस्सामि त्तिगच्छति। यरिय माह[भा.१०५६] अप्पुव्व-विचित्त-बहुस्सुता य परिवारवंच आयरिया।
परिवारवजसाहू, चेतियऽपुव्वा अभिनवा वा ।। छू- अपुव्व मे आयरिया विचित्ता निरतिचारचरित्ता बहुस्सुया विचित्तसुया य बहुसाहुबुडा य, एरिसे आयरिए वंदामि । साहुस्स वि एते चेव गुणा । नवर-परिवारो वञ्जिजति । त्या चिरायतणा अपुब्बा य} अहवा अभिनवा कया॥१०५६।। " [मा.१०५७] इत्थी हामि व नीए, सण्णीसूय भोयणादि लब्भामो ।
देसो व मे अपुव्वो, वइगादिसु खीरमादीणि॥ खू-कंठा । निक्कारणे विहरंतस्स इमे दोसा[भा.१०५८] अद्धाणे उव्वाता, भिक्खूवहि तेन साण पडिनीए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org