________________
उद्देशक ः २, मूलं-९५, [भा. १०२२]
ज्ञानवरणाचं वाऽऽलंबनम् ॥ किंच[मा.१०२३] आणाए ऽमुक्कधुरा, गुणवष्वी जेण निजरा तेणं।
मुक्कधुरस्स मुणिणो, न सोधी संविज्जति चरित्ते ।। यू- आण त्ति - तित्थकरवयणं, जहा तित्थकरवयणातो नितितं न वसति, तहा तिस्थकरवयणाओचेव कारणानियतं वसति। स एवं आणाएसंजमेअमुक्कधुरोचेव । अमुक्कधुरस्स यनियमा नाणादिगुणपरिवुड्डी, जेण य तस्स गुणपरिवुड्डी तेन निजरा विउला भवति । जो पुण तप्पडिपक्खे वट्टति तस्स सोही चरित्तस्स म विज्जति ।।१०२३ ।।
इदानिं गतोऽप्यर्थ स्फुटतरः क्रियते[भा.१०२४] गुणपरिवुड्डिनिमित्तं, कालातीते न होति दोसा तु ।
जत्थ तु बहिता हाणी, हविज तहियं न विहरेज्जा ।। चू-कालदुगातिक्रान्तं ज्ञानादिगुणपरिवृद्धिनिमित्तं वसतो न दोषः ।जत्थ पुण बहिं विहरतो नाणादीणं हाणी हवेज न तत्थ विहरेज इत्यर्थः॥
मू. (९६) जे भिक्खू पुरे संथयं पच्छ संथवं वा करेइ; करेंतं वा सातिजति ।।
घू- “संथवो" थुती, अदत्ते दाणे पुव्वसंथवो, दिन्ने पच्छासंथवो । जो तं करेति सातिज्नति वा तस्स मासलहुँ। अहवा-सयणे पुब्बपच्छसंथवं करेइ । अत्र नियुक्तिमाह[भा.१०२५] दब्वे खेत्ते काले, भावम्मि य संथवो मुणेयव्यो।
आत-पर-तदभए वा, एक्केके सो पुणो दुविधो॥ धू-साहूआत्मसंस्तवं करोति, साहू परस्यसंस्तवं करोति, साहू उभयस्यापिसंस्तवं करोति। अहवा - आत्मना संस्तवं करोती ति आत्मसंस्तवः । साहू गिहत्थं युणति, एष आत्मस्तवः । गिहत्थो साधं थुणति एष परस्तवः । दो वि परोप्परं एष उभयस्तवः । एतेसिं एक्केको पुण दुविहो -संतासंतोय ॥ दव्वे खेत्ते काले संथवो इमो[भा.१०२६] दव्वे पुट्ठमपुट्ठो, परिहीणधणा तु पव्वयंती उ।
खेत्ते कतरा खेत्ता, कम्मि वएते दिक्खितो काले ॥ धू-दव्वसंथवो परेण पुच्छितो "तुमं सोईसरो?" आणं ति भणाति । सो पुण तहा संतो वा असंतोवा पुच्छितोभणाति “अमुकणामधेयं तुम इस्सरंन याणसितो एवं भणसि" परिहीणधणा "पव्वंति" ति।परिहीणधणो दरिद्रेत्यर्थः । एवं परेण निंदितो समुत्तइतो परं निभं काउं अप्पाणं पिथुणातियथाभवानैश्चर्ययुक्तः तथाअहमप्यासी। खेत्तसंथवो- “कतरातोतुमंखेत्ततो पव्वतितो" एवं पुट्ठो भणति तुज्झ चेव सहदेसी, कुरुक्षेत्राद्वा । इदानिं कालतो - कम्मि वदे दिक्खितो । भणाति तुमंचेवसरिसव्वतोऽहं । अहवा-प्रथम वयंसि निविट्ठो निविस्समाणो वा भावे संथवो दुविधो - सयणे वयणे य, सयणे ताव इमो। [भा.१०२७] सयणे तस्स सरिसओ, आणं तुसिणीए पुच्छितो को वा ।
आउट्टणा निमित्तं, वयणे आउट्टिओ वा वि॥ घु-केणइ पुच्छिओ "जो सो इंददत्तभाया पव्वइतो सो तुमं सरिसो दीससि।" सो भणाति -आमं, तुसिणीओ वा अच्छति ।भणति वा-क एरिसाणि पुच्छति । इदानिंवयणसंथवो - अदत्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org