________________
२३०
निशीथ-छेदसूत्रम् -१-२/८६ [भा.९८९] जो जत्थ अचित्तो खलु, पमाणपुरिसो पधाणपुरिसो वा।
तम्मी वरसद्दो खलु, सो गामियरहितादी तु॥ चू. जो पुरिसो जत्थ गामनगरादिसु अर्यते,अर्चितो वा, खलुशब्दः अवधारणाय, गामनगरादि कारणेसु पमाणीकतो, तेसु वा गामादिसु घणकुलादिणा पहाणो, एरिसे पुरिसे वरशब्दप्रयोगः।सोयइमोहवेज “गामिए"त्ति गाममहत्तरः “रहिए"त्तिराष्ट्रमहत्तरः आदिसरातो भोइयपुरिसो वा शेषं पूर्ववत् ।। [भा.९९०] संतासंतसतीए, गवेसणं पुवमप्पणो कुजा ।
एत्तो पच्छा जयणाए, वरंगविलृ पि कारेजा। मू. (८८) जे भिक्खू बल-गवेसियं पडिग्गहगंधरेइ धरेत वा सातिजति ॥
चू. “बलं" सारीरंजनपदादि वा [भा.९९१] जो जस्सुवरिं तु पभू, बलियतरो वा वि जस्स जो उवरिं।
एसो बलवं भणितो, सो गहवति सामि तेणादि ।। चू. “जो" ति यः पुरुषः यस्य पुरुषस्योपरि प्रभुत्वं करोति सो बलवं भण्णति । अहवाअप्रभू वि जो बलवं सो वि बलवं भण्णति । सो पुण गृहपति गामसामिगो वा तेणगादि वा । शेषं पूर्ववत् ।। [भा.९९२] संतासंतसतीएष गवेसणं पुव्वमप्पणो कुजा ।
तो पच्छा उ बलवता, जयणाए गवेसणं कारे ।। मू. (८९) जे भिक्खू लवगवेसियं पडिग्गहगंधरेइ, धरेतं वा सातिजति॥
धू- दानफलं लविऊणं पडिग्गहं मग्गति[भा.९९३] दानफलं लवितूणं, लावावेतु गिहिअन्नतित्थीहिं।
___जो पादं उप्पाए, लव-गविलु तु तं होति ।। चू- दानफलं अप्पणा कहेति। गिहिअन्नतिस्थिएहिं वा कहावेत्ता जो पादं उप्पादेति एवं लव-गविट्ठ भण्णति॥
तस्सिमे विहाणाभा.(९९४] लोइय-लोउत्तरियं, दाणफलं तु दुविधं समासेणं ।
लोइयनेगविधं पुण, लोउत्तरियं इमं तत्थ ॥ चू- समासतोदुविधंदानफलं-लोइयंलोउत्तरियं च । लोइयंअनेगविहं-गोदानं भूमीदानं भक्तप्रदानादि । लोउत्तरियं इमं ।। [भा.९९५] अन्ने पाने भेसज्ज-पत्त-वत्थे य सेज संथारे।
भोजविधे पानरोगे, भायण भूसा गिहा सयणा। चू-अन्नपानादियाण सत्तण्हं पच्छद्धेण जहासंखं फला - अन्नदाने भोजविही भवति, पानकदाने द्राक्षापानकविधी, भेसज्जदाणे आरोग्यविधी, पत्तदानेन भायणविधी, वत्थदानेन विभूसणविधी, सेजादानेन विविहागिहा, संथारगदाणेण भोगंगादि सेन्जाविहाणा भवंति ॥
संखेवओ वा फलं इमं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org