________________
२२७
उद्देशक : २, मूलं-८१, [भा. ९७०] एते दोसा । सगलकसिणेय एते चेव ।इमे अन्ने सागारियभयानपडिलेहिज्जतितयातित्थकराणाए लोवं करेति, हरितेमणसंतावो, सेहस्स उन्निक्खमंतस्स उवादाणं भवति । [भा.९७१] गोमियगहणं अन्ने, सिरुंभणं धुवणकम्मबंधो य ।
ते चेव हुंति तेणा, तन्निस्साए अहव अन्ने ॥ चू. गोमिया सुंकिया, कसिण-वत्थ-णिमित्तं तेहिं घेप्पंति। एतेसि पि अस्थितिअन्ने वि साहुणो रुब्भंति । घुवणकाले य मंहतो आयासो तत्थ परितावणादि दोसा । बहुणाऽतिद्रवेण घोव्वति, अनुवएसकारिणो कम्मबंधो य । एते चेव गोम्मियादि अन्नपहेण गंतु, तेणा भवंति । तन्निस्साए-तेहिं वा पेरिया अन्ने भवंति । अधवऽन्ने चेव तेणया सगलकसिणस्स भवंति ।।
एत्य दिटुंतो-विधिप्रदर्शनार्थ इदमाह[मा.९७२] कसिणे चतुविधम्मी, इति दोसा एवमादिणो होति ।
उप्पजंते तम्हा, अकसिणगहणं ततो भणितं ।। घू. दव्वादिगेचउबिहे कसिणे जतो एवमादिदोसा उप्पजंति तम्हा न घेत्तव्वं, अकसिणं गहियव्वं ॥तं च इमं[भा.९७३] भिण्णं गणणाजुत्तं, च दव्यतो खेत्त-कालतो उचियं ।
मोल्ललहवण्णहीणं, च भावतोतं अनुण्णातं ।। चू. "भिन्न" मिति अदसागं ! गणाए तओ कप्पा । जंच जस्स गणणापमाणं वुत्तं तं तेन जुत्तं गेण्हति।
अहवा – जुत्तमिति स्वप्रमाणेन दव्वतो त्थूरं अगरहियं, खेत्तकालाओ जने उचियं सव्वजनभोग्गं । मुल्लओ अप्पमुलं । वण्णहीणं भावतो एरिसं अनुण्णायं ।। कारणे कसिणं पि गेण्हेजा[पा.९७४] बितियपदे जावोग्गहो, गणचिंतगउचियदेस गेलण्णे ।
तब्माविए य तत्तो, पत्तेयं चउसु विपदेसु ।। घू. “बितियपदे"तिअववादपदेण, “जादुग्गहो' त्तिचिराचरियाए निग्गतो आयरिओ जान नियत्तति ता दसाओ न छिज्जति । गणचिंतगो वा धरेति, ओमादिसु केवडियहेउं घतादि घेप्पति । दव्वतो अववातो गतो । इदानं खेत्तओ "उचितदेसे" तस्मिं देसे उचित कसिणं, सब्वजणो तारिसंपरि जंति। कालओअववाओ "गेलण्णे" जाव गिलाणोताव कसिणं घरेति तं पाउनिज्जतं २ न ण्हसति । भावतो अववाओ 'तब्भाविए य तत्तो" रायादि दिक्खिओ, सोढण-परिहाणेसु कसिणवत्यभाविओ न तस्स खंडिजति । दव्वादिएस चउसु वि पदेसु पत्तेयं अववाओ भणिओ॥
मू. (८२) जे भिक्खू अभिन्नाई वत्थाइंधरेति, धरेतं वा सातिञ्जति ।।
मू. (८३) जे भिक्खू लाउयपायं वा दारुयपायं वा मट्टियापायं या सयमेव परिघट्टेइ वा संठवेइ वा जमावेइ वा परिघट्टेतं वा संठवेंतं वा जमावंतं वा सातिजति ॥ :: घू. भाष्यं यथा प्रथमोद्देशके तथऽत्रापि । तत्र परकरणं प्रतिषिद्धं । इह तु स्वयं करणं विषिध्यते।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org