SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ उद्देशक : २, मूलं-८०, [भा. ९४०] २२३ चोदक-दुखंडादि उवकोसेणंजावनवखण्डाएगा, दोसुवि अट्ठारस ।। इदमेवाभिप्रायंचोदकः व्याख्यानयति[भा.९४१] जदि दोसा भवंतेते, जहुत्ता कसिणाऽजिणे। ____ अत्थावत्तीए सूएमो, एरिसं दाइ कप्पति ।। घू. “अजिनं" चर्म, तम्मि कसिणे धरिजमाणे जदि एवं दोसा भवंति, तो अस्थावत्तीए "सूएमो" जानामो, “दाइ" ति अभिप्रायदर्शनं, ईशं कल्पते ।। [भा.९४२] अकसिणमट्टारसगं, एगपुडविवण्ण एगबंधं च। तं कारणंमि कप्पति, निक्कारणधारणे लहुओ।। चू. एष षोडशभंगो गृहीतः पूर्वाधेन, तदपि कारणे निक्कारणधरणे लहू ।। चोदग एवाह[भा.९४३] जति अकसिणस्स गहणं, भागे काउं कमे तु अट्ठरसा। एग पुड विवण्णेहि य, तेहिं तहिं बंधए कजे ॥ चू. जति अकसिणं घप्पति तो जहाहं भणामि हा घेप्पउ । दो उवाहणाओ अट्ठारसखंडे काउंएगपुडविवण्णं च जत्थ जत्थ पाद-पदेसे आबाहा तर्हि तहिं कज्जे एगदुगादिखण्डे बंधति॥ कहं पुण अट्ठारसखण्डा भवंति, भण्णति[भा.९४ पंचंगुलपत्तेयं, अंगुट्टमहे य छट्टखंडतु। सत्तममग्गतलम्मी, मज्झट्टमपण्हिगा नवमं ।। छू.पंचंगुलपत्तेयं पंचखंडा। अंगुट्ठगस्सअहोछ8 खंडं । अग्गतले सत्तमंखडं। मज्झतले अट्ठमं खंडं । पण्हियाए नवमं खंडं । एवं बितिउवाहणाए विनव । एवं सब्वे वि अट्ठारसखण्डा भवंति॥एवं चोदकेनोक्ते आचार्याह[भा.९४५] एवंतियाण गहणे, मुंचंते वा वि होति पलिमंथो। बितियपदधिप्पमाणे, दो खंडा मज्झपडिबद्धा ॥ चूएवंतियाण खंडाणं गहणमोयणे सुत्तत्थाणं पलिमंथो भवति । पुब्बद्धस्स वखाणं[मा.९४६] पडिलेहा पलिमंथो, नदिमादुदए य मुंच बंधते। सत्थ-फिट्टण तेणा, अंतरवेधे य डंकणता ।। घू.जाव अट्ठारसखंडादुसंझंपडिलेहेति तावसुत्तत्थे पलिमंथो, नदिमादिउदगेण उत्तरंतो जाव मुयति उत्तिण्णो य जावबंधति ताव सत्यातो फिट्टति । तओ तेणेहि ओदुब्मति, अदेसिको वा अडविपहेण गच्छति, तत्थ वि तरछ-वग्ध-अस्थभिल्लादिभय बहुखंडतरेसु वा कंटगेसु विज्झडितं किज्जति वा । बहुबंधघस्सेण वा डंको होज्जा ॥ चोदगाह – ता कहं खंडिजति ? आचार्याह-पच्छद्धे-बितियपदेजताघेप्पतितदा मज्झतोदोखंडा कीरति। एवं अधिकरणादिदोसा जढा । तम्मज्झे बंधनं दुविधं[भा.९४७] तज्जातमतज्जातं, दुविधं तिविधं च बंधनं तस्स। . तज्जातम्मि व लहुओ, तत्थ वि आणादिणो दोसा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003370
Book TitleAgam Sutra Satik 34 Nishith ChhedSutra 1
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1372
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 34, & agam_nishith
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy