________________
२१८
निशीथ छेदसूत्रम् - १-२ / ७९
एवं बहुणा वि अन्ने, भंगा चत्तारि नायव्वा ॥
चू. आइण्णे लहुसएणं निक्कारणे देसे एस बितियभंगो। अनाइण्णे लहुसे निक्कारमे देसे ततियभंगो । अनाइण्णे लहुसे निक्कारणे सव्वतो चउत्थभंगो । एवं बहुणा वि अन्ने चउरो भंग कायव्वा ॥ पढमभंगो सुद्धो, सेसेसु इमं पच्छित्तं
[भा. ९०९ ] सुद्धी लहुगा तिसु दुसु, लहुओ चउलहू य अट्ठमए । पच्छित्ते परिवाडी, अट्ठसु भंगेसु एएसु ॥
[ भा. ९१०]
सुत्तनिवातो बितिए, ततिए य पदम्मि पंचमे चेव । छडेय सत्तमे विय, तं सेवताऽऽनमादीणि ॥
चू. बितिय - ततिय-पंचम-छट्ट--सत्तमेसु भंगेसु सुत्तणिवातो मासलहुं । चउत्थऽहमेसु चहुं । तमिति देसस्नानं वा सेवंतस्स आणा अणवस्थ मिच्छत्तविराधणा भवति ।। हाणे इमे दोसा[भा. ९११]
छक्कायाण विराधण, तप्पडिबंधो य गारव विभूसा । परिसहभीरुत्तं पि य, अविस्सासो चेव ण्हाणम्मि ||
धू. हायंतो छज्जीवणिकाए वहेति । ण्हाणे पडिबंधो भवति - पुनः पुनः स्नायतीत्यर्थः अस्नानसाधुशरीरेभ्यः निर्मलशरीरो अहमिति गारव कुरुते, स्नान एव विभूषा अलंकारेत्यर्थः । अण्हाणपरीसहाओ वीहति तं न जिनातीत्यर्थः लोकस्याविश्रम्मणीयो भवति ॥
एते सनानदोषा उक्ता । इदानिं कप्पिया[मा. ९१२]
बितियपदं गेलणे अद्धाणे वा तवादि आयरिए । मोहतिगिच्छभिओगे, ओमे जतणा य जा जत्थ ॥
चू. गिलाणस्स सिंचणादि अंते वा सर्वस्नानं कर्तव्यं । अद्धाणे श्रान्तस्य पादादि देसस्नानं सर्वस्नानं वा कर्तव्यं । वादिनो वादिपर्षदं । गच्छतो पादादि देसस्नानं सर्वस्नानं वा आचार्यस्य अतिशयमिति कृत्वा देसस्नानं सर्वस्नानं वा । मोहतिगिच्छाए किढियादि सड्डियाभिगमे वा देसादिस्नानं - सर्वस्नानं वा करोति । रायाभियोगे सुल्लसियातिकारणेसु रायंतेउरादि अभिगमे देशादिस्नानं कर्तव्यम् । ओमे उज्जलवेसस्स भिक्खा लब्भति रंको वा मा भण्णिहिति । जा जतणा, जत्थ पाणए ण्हाणपाणे वा, सा सर्वा कुज्जा ॥
मू. (८०) जे भिक्खू कसिणाई चम्माई धरेति; धरेतं वा सातिजति ।। चू. कसिणमत्र प्रधानभावे गृह्यते । तं च कसिणं इमं चउव्विहं
[भा. ९१३] सकल - प्पमाण-वण्णं, बंधण-कसिणं चतुत्थमजिनं तु । अकसिणमट्ठादसगं, दोसु वि पादेसु दो खंडा ॥
चू. कसिणं चउव्विहं - सकलकसिणं, पमाणकसिणं, वण्णकसिणं, बंधणकसिणं नातव्ळं भवति । एयं चउव्विहं वि न कप्पइ पडिग्गहिउं । चोदग आह - जइ एवं तो जं अकसिणं चम्मं तं अट्ठदसखंड काउं दोसु वि पादेसु परिहाअव्वं । एस दारगाधा अत्यो ||
सकलकसिणा वक्खाणं
[ भा. ९१४ ] एगपुड- सगल-कसिणं, दुपडादीयं पमाणओ कसिणं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org