________________
२१३
उद्देशकः २, मूलं-७७, [भा. ८७६]
____ २१३ काले तीतमनागत, भावे भेदा इमे होंति॥ चू. पढमपादस्स वक्खाणं[मा.८७७] मज्झ पडो नेस तुहं, न यावि सोतस्स दव्वतो अलियं ।
गोरस्सं व भणंते, दव्वभूतो व जं भणति ।। चू. वत्थं पादं च सहसा भणेजा, मझेस न तुझं, सहसा गोरश्वं ब्रुवते, द्रव्यभूतो वा अनुपयुक्त इत्यर्थः ।। अहवा दव्वालियं इमं[भा.८७८] वत्थं वा पादं वा, अन्नेणुप्पाइयं तु सो पुट्ठो।
भणति मए उप्पाइयं, दब्वे अलियं भवे अहवा॥ चू. वत्थपादादि अन्नेनुग्गमिआ अन्नो भणइ मए उप्पाइया ॥दव्वओ अलियं गयं ।
खेत्तओ "संथारवसतिमादीसु" अस्य व्याख्या[मा.८७९] निसिमादीसम्मूढो, परसंथारंभणाति मज्झेसो।
खेत्तवसधी व अन्नेनुग्गमिता वेति तु मए ति॥ चू. "निसि"त्ति राईए अंधकार सम्मूढो परसंथारभूमिं अप्पणो भणइ; मासकप्पपाउग्गं वा वासावासपाओग्गंवा खित्तं वसही रिउखमा, अन्नेनुग्गमिया भणाति मए त्ति ॥ खित्तओ मुसावाओ गओ । “काले तीतमनागए" त्ति अस्य व्याख्या[भा.८८०] केणुवसमिओ सट्टो, मए त्ति न या सोतु तेन इति तीए।
को नु हुतं उबसामे, अणातिसेसी अहं वस्सं ॥ घू. एक्को अभिग्गहमिच्छो एगेण साहुणा उवसामिओ। अन्नो साहू पुच्छिओ केणेस सड्वो उवसामिओ? अन्नया विहरतेणमएत्ति।एवं “तीए" एगोअभिग्गहमिच्छोअरिहंतसाहुपडिणीओ, साहूण य समुल्लावे को नुतं उवसामेज । तत्थ एको साहू अणातिसतो भणति - सोय अवस्सं मया उवस्सं मया उवसामियब्बो एवं एष्यकालं प्रति मृषावादः॥
अहवा कालं पडुच्च इमो मुसावादो- . [भा.८८१] तीतम्मि य अट्टम्मी, पच्छुप्पण्णे यऽनागतेचेव।
विधिसुत्तेजं भणितं, अन्नातनिस्संकितं भावे॥ घू. तीतमनागतपडुप्पन्नेसु कालेसु जं अपरिचायं तं निस्संकियं भासंतस्स मुसावाता भवति । “विधिसुत्तं" दसवेयालियं, तत्थ वि वक्कसुद्धी, तत्थ जे कालं पडुच्च मुसावादसुत्ता.ते इह दट्टत्व ।। "भावे भेदो इमो" ति अस्य व्याख्या[मा.८८२] पयला उल्ले मरुए, पच्चक्खाणे य गमण परियाए।
समुद्देस संखडीओ खुड्ग परिहारिय मुहीओ।। [मा.८८३] अवस्सगमणं दिस्सासू, एगकुले चेव एगदव्वे य।
पडियाक्खित्ता गमणं, पडियाखित्ता य भुंजणं ।। चू. दोऽविगाहा जहा पेढे पूर्ववत्॥
दव्वादिमुसावायं भासंतस्स किं भवइ ? आयरियाह[मा.८८४] एतेसामन्नयरं, जो भिक्खू लहुसयं मुसं वयति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org