________________
२१०
निशीथ-छेदसूत्रम् -१-२/७६ चू. एगेण अभिग्गहाणभिग्गहेण साधुणा गुरुपाओग्गं वस्थ पत्तं संथारगादि उग्गमियं, तमन्नेन साहुणा दिटुं, तेन सो उग्गमेंतसाहूपुच्छिओ-केणुगगमितं ? सो भणति-मया, किंवा त्वं क्षमः पाषाणावलद्धो अलद्धिमान् लप्स्यसि, एवं फरुसमाह ॥ इदानि खेत्तं पडुच्च - [भा.८५९] खेत्तमहायणजोग्गं, वसधी संथारगा य पाओग्गा।
केणुग्गमिता एते, तहेव फरुसं वदे पुट्ठो॥ घू. क्षेत्रेऽप्येवम् ॥ इदानि तीतमनागतकालं पडुन[भा.८६०] उडुवास सुहो कालो, तीतोत केणेस जो इओ अम्हं ।
जो एस्सति वा एस्से, तहेव फरुसं वदे अहवा ।। घू. “उड्ड" त्ति उड्डबद्धकालो, “वास" त्ति वासाकालो । अहवा -- “उडु" त्ति रिउ तस्मिन् वासः सुखेन उडुवाससुखः । शेषं कंठ्यं ॥ दव्वादिसुपच्छित्तं भण्णति - [भा.८६१] दवे खेत्ते काले, मासो लहुओ उ तीसु विपदेसु ।
तवकालविसिट्ठो वा, आयरियादी चउण्हं पि॥ चू.दव्वखेत्तकालनिमित्तं फरुसंवयंतस्स पत्तेयंमासलहुं ।अधवा मासी चेव आयरियस्स दोहिं गुरुं । उवज्झायस्स तवगुरु । भिक्खुस्स कालगुरु । खुड्डगस्स दोहिं लहू॥
इदानि भाव फरुसं[भा.८६२] भावे पुण कोधादी, कोहादि विणा तु कहं भवे फरुसं।
उवयारो पुण कीरति, दव्वाति समुप्पती जेणं ॥ ५.पुणसद्दो विसेसणे, किं विशेषयति? भण्णति-दव्वादिएसुविकोहादिभावो भवति; इह तु दव्वादिनिरवेक्खो कोहादिभावो घेप्पति । एवं विसेसयति । दव्वादिसु कोहादिणा विना फरुसं न भवति।
चोदगआह-तोकिमितिदव्वादि फरुसंभन्नति भावफरुसमेव नभन्नइ? आचार्याह - द्रव्यादीना उपचारकरणमात्र, यतस्ते क्रोधादयः द्रव्यादिसमुत्था भवंतीत्यर्थः ।।
भावफरुस-उत्पत्तिकारणभेदा इमे -- [भा.८६३] आलत्ते वाहित्ते, वावारित पुच्छिते निसढे य |
___ फरुसवयणम्मि एए, पंचेव गमा मुणेयव्वा॥ घू. “आलत्ते वाहित्ते वावारित" एषां त्रयाणां व्याख्या[भा.८६४] आलावो देवदत्तादि, किं भो त्ति किंववंदे त्ति ।
वाहरणं एहि इओ, वावारण गच्छ कुण वा वि॥ घू. "पुच्छ-निसट्टाण" दुवेण्ह विइमा व्याख्या[मा.८६५] पुच्छा कताकतेसुं, आगतवच्चंत आतुरादीहिं।
निसिरण हिंडसु गेण्हसु, भुंजसु पिअवा इमं भंते॥ कंठा। घ.पंचसु आलवणादिपदेस एक्कक्के पदे इमे - छप्पगारा नेया.[भा.८६६) तुसिणीए हुंकारे, किं ति च किं चडकरं करेसि त्ति।
किं निबुती न देसी, केवतियं वावि रडसित्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org