________________
निशीथ - छेदसूत्रम् - १-२ / ५९
चू. जत्थ आहारोयहिसेज्जा काले वा सति सततं अविरुद्धो उवहि लब्भति, तं संजमखेतं, ताओ असिवातिकारणेहिं चुता । सेसं कंठं ।।
[भा. ८३०]
वेलुमओ वेत्तमओ, दारुमओ वा वि दंडगो तस्स । रयणी पमाणमेत्तो, तस्स दसा होति भइयव्वा ।।
२०६
चू. दसा तस्स भाज्जा । कथं ? यद्यऽसो त्रयोविंशांगुल तदा नवांगुल दसा । अथासौ चतुर्विंशांगुल तंदा अष्टांगुला दसा । यद्यसो पंचविंशांगुलः तदा सप्तांगुल दसा | दंडदसाभ्यां अहाकडे अकत द्वितीयं भनीयमित्यर्थः ॥
[भा. ८३१]
[मा. ८३२]
तं दारुदंडयं पादपुंछणं जो करे सयं भिक्ख । सो आणा अणवत्थं, मिच्छत्तविराधणं पावे ॥ नट्टे हित विस्सरिते, झामियवूढे तहेव परिजुण्णे । असती दुल्लभपडिसेधतो य जतणा इमा तत्थ ॥ उस्सग्गियस्स पुव्विं निव्वाघाते गवेसणं कुज्जा । तस्सऽसती वाघाते, तस्सऽ सती दारुदंडमए ॥ तम्मि वि निव्वाधाते, पुव्वकते चेव होति वाघाते । असती पुव्वकयरस तु कप्पति ताहे सयं करणं ।।
[भा. ८३३]
[भा. ८३४]
चू. तम्मि वि आववातिते नि वाघाते पुव्वकए गहणं, पच्छा वाघातपुव्वकए गहणं । असति पुव्वतस्स पच्छा सयं करणं ॥
मू. (६०) जे भिक्खू दारुदंडयं गेण्हति, गेण्हंतं वा सातिजति ॥
मू. (६१) जे भिक्खू दारुदंडयं पादपुंछणं धरेइ, धरेंतं वा सातिज्जति ।। चू. गहियं संतं अपरिभोगेन धारयति ।
मू. (६२) जे भिक्खू दारुदंडयं पादपुंछणं वितरइ, वितरेतं वा सातिज्जति ।।
चू. अन्नमन्नस्स साधोर्ग्रहणं पतिपुढे "वियरति" ग्रहणानुज्ञां ददातीत्यर्थः । मू. (६३) जे भिक्खू दारुदंडयं पादपुंछणं परिभाएति, परिभाएंतं वा सातिजति ॥ चू. विभयणं दानमित्यर्थः ।
मू. (६४) जे भिक्खू दारुदंडयं पादपुंछणं परिभुंजइ, परिभुजंतं वा सातिजति ।। चू. परिभोगो तेन कार्यकारणमित्यर्थः ।
[ भा. ८३५ ]
[भा. ८३६]
[भा. ८३७]
चू. गहणं नियमा पुव्वकयस्स, धारणादिपदा पुण चउरो सयं कते, परकते वा भवंति ।
सूत्राणि पंच ॥
Jain Education International
एसेव गमो नियमा, गहणे धरणे तहेव य वियारे । परिभायण परिभोए, पुव्वो अवरम्मि य पदम्मि ।। काउं सयं न कप्पति, पुव्वकतंपि हु न कप्पती धेत्तुं । धरणं तु अपरिभोगो, वितरण पुट्ठे पराणुण्णा ॥ परिभायणं तु दानं, सयं तु परिभुंजणं तदुपभोगो । गहणं पुव्वकतस्स उ, सयं परिकप्पते य धरणादी ||
For Private & Personal Use Only
www.jainelibrary.org