________________
१८९
उद्देशक : १, मूलं-३९, [भा. ६९५]
चू. “पढम' बहुपरिकग्मं, “बितियं" अप्पपरिकम्भ, सेसं कंठं ।
जम्हा एते दोसा, तम्हा[भा.६९६] घट्टित संठविते वा, पुव्वं जमिति य होति गहणं तु ।
असती पुव्वकतस्स तु, कप्पति ताहे सयंकरणं॥ [भा.६९७] बितियपदमणिउणे वा, निउणे वा केणती भवे असहू ।
वाघातो व सहुस्सा, परकरणं कप्पती ताहे ॥ [भा.६९८] पच्छाकड साभिग्गह, निरभिग्गह भद्दए य असण्णी ।
__गिहि अन्नतिथिए वा, गिहि पुव्वं एतरे पच्छा। मू. (४०) जेभिक्खू दंडयं वा लट्ठियं वा अवलेहणियं वा वेणुसूइयं वा अन्नउत्थिएण वा परथिएण वा परिघट्टावेति वा संठवेति वा जमावेति वा अलमप्पमणो करणयाए सुहुममवि नो कप्पइ जाणमाणे सरमाणे अन्नमन्नस्स वियरति, वियरंतं वा सातिजति ।। ___चू. "दंडो" बाहुप्पमाणो, “लट्ठी" आयप्पमाणा, “अवलेहणिया" वासासु कद्दमफेडिणी क्षुरिकावत्, “वेणू" वंसो, तम्मती सूती, परिघट्टणं अवलिहणं, संठवणंपासयादिकरणं,जमावेति उज्जगकरणं। [भा.६९९] डडग बिडंडए वा, लट्ठिविलट्ठीय तिविध तिविधातु।
वेलुमय-वेत्त-दारुग, बहु-अप्प-अहाकडा चेव ।। चू. एगेण तिविहसद्देण वेलुमयादी; बितियेण तिविहसद्देण बहुपरिकम्मादि ।। [भा.७००] तिन्नि उ हत्थे डंडो, दोन्नि उ हत्थे विदंडओ होति ।
लट्ठी आतपमाणा, विलट्ठि चतुरंगुलेणूणा ।। [भा.७०१] अद्धंगुला परेणं, छिज्जेता होंति सपरिकम्मा उ ।
___ अद्धंगुलमेगंतू, छिज्जंता अप्पपरिकम्मा ।। [भा.७०२] जे पुब्बवहिता वा, जमिता संठवित तच्छित वा वि ।
होति तु पमाणजुत्ता, ते नायव्वा अहाकडगा। चू. पूर्ववत् । किं पुण लठ्ठीए पओअणं? इमं[भा.७०३] दुपद-चतुप्पद-बहुपद, निवारणट्ठाय रक्खणाहेउं ।
अद्धाण-मरणभय-वुड्डवासवटुंभणा कप्पे ।। चू. “दुपाय" मणुस्सादि, "चउप्पदा" गाविमादि, बहुपया गंडयगोम्हिमादि । अद्धाणे पलंबमादिवुन्झति, मतो वा बुज्झति, बोहिगादिभये वा पहरणं भवति, ववस्स वा अवटुंभणहेउं लट्ठी कप्पति घेत्तुं॥ [भा.७०४] पढमवितियाण करणं, सुहुममवी जो तु कारए भिक्खू ।
गिहि अन्नतित्थिएणव, सोपावति आणमादीणि ॥ [भा.७०५] घट्टितसंठविते वा, पुब्बिं मिताए होति गहणं तू।
असती पुवकयाए, कप्पति ताहे सयं करणं ।। [भा.७०६] परिघट्टणं तु निहणं मूलग्गा-पव्वमादिसंठवणं ।
Jain Education International
For PL
For Private & Personal Use Only
www.jainelibrary.org