________________
उद्देशकः १, मूलं-१०, भा. ६१५]
१७७ घू. जो साहू तं गंधं नासाए संबद्धं असंबद्धं वा जिग्घति सो आणाभंगे, अणवत्थाए य वट्टति, अन्नेसिं मिच्छत्तं जणयति, आयसंजमविराहणाए य वट्टति ॥इमा संजमविराहणा[भा.६१६] नासा मुहनिस्सासा, पुप्फजियवधो तदस्सिताणं च ।
आयाए विसपुप्फं, तब्भावितमच्च दिलुतो॥ चू.नीससंतस्स नासामुहेसुजो वायूतेन पुष्फजीवस्स संघट्टणादीभवति। “तदस्सियाणं" ति तम्मि पुप्फे ये आश्रिता अलिकादयः तेषां च संघठ्ठणादि संभवति । इमा आयविराहणा "आयए" पच्छद्धं । आयविराहणा कयाइ विसपुष्पं भवति तेन मरति, "तब्भावियं" ति तेन विसेण भावितंतदभावितं प्रत्यनीकादिना “अमच्चो" चाणक्को, तदुवलखितोदिटुंतो,जहा-तेन चाणक्केण जोगविसभाविता गंधा कता सुबुद्धिमंत्रिवधाय । इदमावश्यके गतार्थम् । इदानं अववातो[भा.६१७) बितियपदमणप्पज्झे, अप्पज्झे वा पयागरादिसु।
वाधी हवेज कोयी, विजुवदेसा ततो कप्पे ।। अणपज्झो जिंघेजा, “अणपज्झो" अजाणमाणो जिंघति, "अप्पज्झो' वा जाणमाणो "पयागरादिसु" त्ति रातो जग्गियव्वं तत्थ किं चि एरिसंपुष्फफलं जेण जिंधिएण निद्दा न एति आदिसद्दातो वा निद्रालाभे वा निद्रालाभनिमित्तं जिंघति । चाही वा को ति जिंघिएण उवसमति तं विजुवदेसा जिंघति ॥इमेण विहिणा -- [भा.६१८] अचित्तमसंबद्धं, पुट्विं जिंघे ततो य संबद्धं ।
अचित्तमसंबद्धं, सचित्तं चैव संबद्धं ॥ चू. अचित्तद्वे गंधं असंबद्धं नासिकाग्रे "पुव्वं" ति पढमं जिंघति, ततो तं चेव अचित्तं संबद्धं, ततो सचित्तं असंबद्धं, ततो सचित्तं संबद्धं जिंघति ।।
मू. (११)जे भिक्खू पदमग्गं वा संकमंचा अवलंबणं वा अन्नउत्थिएण वागारथिएण वा करेति, करेंतं वा सातिञ्जति ।।
चू. पदं पदाणि, तेसिं मग्गो पदमग्गो सोपाणा संकमिजति जेण सो संकमो काष्टचारेत्यर्थः अवलंविज्जति त्ति जंतं अवलंबणं, सो पुण वेतिता मत्तालंबो वा, वागारो समुच्चयवाची, एते अन्नतिथिएण गिहत्थेण वा करावेति तस्स मासगुरुं आणादिणो य । इदानं निजुत्ती[भा.६१९] पदमग्गसंकमालंबणे य, वसधी संबद्धमेतरा चेव ।
विसमे कद्दम उदए, हरिते तसाणजातिसुवा ।. चू. पयमग्गो त्ति अस्य व्याख्यां[मा.६२०] पदमग्गो सोवाणा, ते तज्जाता व होज्ज इतरे वा।
तज्जाता पुढवीए, इठ्ठगमादी अतज्जाता ।। चू.पदानां मार्गपदमार्गः, सो पुण मग्गो सोवाणा, ते दुविहा-तज्जाया 'इतरे' अतज्जाया, तम्मि जाता तज्जाता पुढचिंचेव खणिऊण कता, न तम्मि जाया अतजाया इट्टगपासाणादीहिं कता । एक्केक्का वसहीए संबद्धा "इतरा" असंबद्धा । संबद्धा वसहीए लग्गा ठिता, असंबद्धा 15121
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org