________________
१७०
निशीथ-छेदसूत्रम् -१-१/१ स्यात्।
"नवमे सड्डी उवस्सए" अस्य व्याख्या “मूलादि" पच्छद्धं । मूलं आदिग्गहणातो गंडं अन्नतरं वा तदणुरूवं रोगमुक्कडं कजति, ततो सड्डी आनिजति उवस्सयं, तस्स वा घरे गम्मइ, ततो सा उम्मजतिस्पृशति उकड्वणं गाढतरं, तेन इस्थिसंफासेण बीयणिसग्गो भवे ॥
दसमम्मि पितापुत्त"त्ति अस्य व्याख्या[भा.५८५] सण्णातपल्लि नेहिण, मेहुणि खुटुंतणिग्गमोवसमो।
अविधितिगिच्छा एसा, आयरियकहणे विधिक्कारे ।। चू. तथैवाख्याते दसमे ब्रवीति खंतंभणाति-तुब्भे दो वि पितापुत्तासण्णायपल्लिंगच्छह सण्णायगगाणं ति वुत्तं भवति, तत्थ “मेहुणिया" माउलदुहिया, "खुटुंत"त्ति उत्पासवयणेहि भिण्णकहाहि परोप्परं हत्थसंफरिसेणकीडंतस्स बीयणिसग्गो, ततोवसमो भवति।अविधितिगिच्छा एसा भणिया । “इक्कारसमंमि आयरिया' अस्या व्याख्या-"आयरियकहणे विधिकारो"। तह चेव अक्खाते भणइ तुमं आयरियाणं कहेहि, जं ते भणंति तं करेहि एस एक्कारसमे विहीए उवएसो । तेन सो निदोसो।।
__ अहवा कोति भणेजा – इमेहि हत्थकम्मं कारविज्जति[भा. ५८६] सारुवि-सावग-गिहिगे, परतिस्थि--णपुंसए य सयणेय ।
___ चतुरो य होति लहुगा, पच्छाकम्मम्मितेचेव ।। चू. सारूविगेण, सारूविगोसिद्धपुत्तो, सावगेण वा, गिहिणामिच्छादिविणा वा, परतिस्थिएण वा, “नपुंसए सुयणेय' त्ति अन्ने एए चेव चउरो पुरिसनपुंसया, एतेहिं हत्थकम्मं कारविञ्जति । एतेहिं कारवेमाणस्स पत्तेयं चउलहुया भवंति । विसेसिया अंतपदे दोहि वि गुरुगा । (एवं पुरिसनपुंसगेसु वि] । अह ते हत्थकम्मं करेउं उदगेण हत्था घोयंति एवं पच्छाकम्मं । एत्थ से चउलहुयं । तेचेव चउलहुगाब्रुवतोऽपि भवन्तीत्यर्थः । अहवा- “नपुंसए"त्ति काऊंछउगुरुअं एस अन्नो आदेसो ।।
अहवा - कोति भणिओ अभणित वा इत्थियाहिं हत्थकम्मं कारवेज । [भा.५८७) एसेव कमो नियमा, इत्थीसु वि होति आनुपुब्बीए।
चउरो य हुँति गुरुगा, पच्छाकम्ममि ते लहुगा॥ चू. एसेव “कमो'' पकारो जो पुरिसाण सारूवियादी भणितो “नियमा' अवस्सं सो चेव पगारो इत्थीसु वि भवति । नवरं- चउगुरुगा भवंति । तह चेव विसेसिता। पच्छकंमम्मि ते घेव चउलहया भवंति ॥
इदानि जं सुत्ते भणियं “करेतं वा सातिज्जति"त्ति अस्य व्याख्या[भा.५८८] अनुमोदणकारावण, दुविधा साइजणा समासेणं ।
अनुमोदणे तु लहुओ, कारावणे गुरुतरो दोसो । चू. सातिज्जति स्वादयति, कर्मबन्धमास्वादयतीत्यर्थः, सा सातिज्जणा दुविहा-अनुमोयणे कारावणे य । “समासो'' संक्षेपः।
सीसोपुच्छत्ति-एतेसिंकारावणअनुमतीणं कयरम्मि गुरुतरो दोसो भवति? आचार्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org