________________
१५८
निशीथ छेदसूत्रम् -१-१/१ जयणा ।आवस्सगं आसज्जं निसीहीयं च हियएण करेज्ज जहा वा ते न सुणेति । “वेरत्तियं" त्ति वेरत्ति अकालवेलाए जो जाहे चेव सो ताहे कालभूमिं गच्छति, तुसिणीया आवस्सगंजयणाए करेंति, जो वा जत्थ ठितो करेति । ___अहवा जाहे पभायं गिहत्था उहिता ताहे आवस्सयं थुतीओ वि जयणाए करेंति "चिंघणदुगम्मि त्ति चिधंति लक्खेंति, सुत्तुद्देसगादिसु “दुगं" सुत्तं अत्यो य, तत्थ जं वेरत्तिय करेंताण संकितं तं दिवा पुच्छतीत्यर्थः ।।जयणाहिगारे अनुवट्टमाणे इमं पि भण्णति - [भा.५२६] जनरहिते वुजाणे, जयणा सद्दे य किमु य पडिबद्धे ।
ढड्डरसरानुपेहा, न य संघाडेण वेरत्ती॥ घू.जनरहिते उजाणेवसंता सद्दे जयणंकरेति,माहुदुपद-चउप्पद-पक्खि-सरिस्सिवादि बुझेजा, जति जनरहिते एस जयणा दिट्ठा किमंग पुण दब्बपडिबद्धाए, सो पुण साहु ढड्डासद्दो सो वेरत्तियं करेंतो अणप्पेहाए सज्झायं करेति, न य संघाडेण वेरत्तियं करेति॥गतो बितियभंगो साववातो । इदानिं ततियभंगो "भावओ पडिबद्धा नो दव्वओ' एस भण्णति - [मा.५२७] भावम्मि उ पडिबद्धे, चतुरो गुरुगा यदोस आणादी ।
ते वियपुरिसा दुविहा, भुत्तभोगी अभुत्ता य।। चू. भावपडिबद्धए हायमाणाणं पच्छित्तं इमं – “चउरो" त्ति चित्तारि चउगुरुगा पासवणादिसु, आणादिणो यदोसा भवंति! जे पुणते भावपडिबद्धाए वसहीएठायंति ते दुविहा पुरिसा -- भुत्तभोगा अभुत्तभोगा य । जे इत्थिभोगं भुंजिउं पव्वइया ते भुत्तभोगा, इतरे कुमारगा। भावपडिबद्धाए पासवणादिसु चउसविपदेसु सोलसभंगा कायव्वा । जओ भण्णति [भा.५२८] भावम्मि उ पडिबद्धे, पन्नरसपदेसु चउगुरु होंति
एक्केक्काओ पदातो, दोसा आणादी सविसेसा ।। चू. “भावम्मिउपडिबद्धे"त्ति एत्य वयणेसोलस भंगादळुव्वा ते य इमे-पासवणपडिबद्धा ठाणपडिबद्धा स्वपडिबद्धा सद्दपडिबद्धा-१ एसपढमभंगो।एसपासवण द्वाण रूव-पडिबद्धा मो सद्द पडिबद्धा एवं सोलस भंगा कायव्वा । एवं रचिएसु पच्छित्तं विजइ । आदि भंगाओ आरब्भ–जाव–पन्नरसमो ताव चउगुरुं भवति । आदेसे वा पढमभंगे चउगुरुगा, एवं जत्थ भंगे जति पदाणि विरुद्धाणि तति चउगुरुगा, सोलसमपदं सुद्धं । एक्केक्काउ पदाउ" त्ति एकेक्कभंगाउ त्ति वुत्तं भवति आणादिदोसा भवंति । “सविसेस" ति दव्वपडिबद्ध समीवाओ सविशेषतरा दोषा भवंतीत्यर्थः॥
इदानिं पासवणादिपदाणं अन्योन्यारोपणं क्रियते - [भा.५२९] ठाणे नियमा रूवं, भासा सद्दो उ भूसणे भइओ।
काइय ठाणं नत्थी, सद्दे रूवे य भय सेसे ।। चू. जत्थ ठाणंतस्थ रूवं भासासद्दो यनियमा भवंति, भूसणसद्दोभतितो, जेण रंडकुरंडातो य अनाभरणियाओ भवंति । पासवणे पुण ठाणं नस्थि, जत्थ कातियभूमी पडिबद्धा तत्थ ठाणं नत्थि, भासासद्दो भूसणसद्दी रूवं च "भय' त्ति भयनिझं कयाइ भवंति कयाइ न भवंति । सेसे त्ति एतान्येव शब्दादीनि शेषाणीत्यर्थः ।। जत्थ साहूणं असंजतीण य एगा काइयभूमी सा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
www.ja