________________
पीठिका - [भा. ४८७]
आदिग्गहणातो आमलगसर्करादयो गृह्यंते । जयणाए सुद्धो ।
पवयणे ति अस्य व्याख्या - " अभिवादण" पच्छद्धं । पवयणट्टताए किंचि पडिसेवंती सुद्धो, जहा- कोति राया भण्णेज्ज - जहा ''धिजातियाणं अभिवातणं करेह” “आदि" गहणाती "अतो वा मे विसयाओ नीह" । एत्थ पवयणहियट्टयाए पडिसेवंतो सुद्धो । जहा विण्हु अनगारो, तेन रुसिएण लक्खजोयणप्पमाणं विगुरुव्वियं रूवं, लवणो किल आलोडिओ चरणेण तेन ।
अहवा जहा एगेण रातिणा साधवो भणिता “धिजाइयाण पादेसु पडह" । सोय अनुसट्ठिहिं नट्ठाति । ताहे संघसमवातो कतो । तत्थ भणियं “जस्स काति पवयणुब्भावणसत्ती अस्थि सो तं सावज्जं वा असावज्रं वा पउंजउ ।" तत्थ एगेण साहुणा भणियं - “अहं पयुंजामि” । गतो संघो रातिणो समीवं, भणिओ य राया "जेसिं धिज्जाइयाणं अम्हेहिं पाएसु पडियव्वं तेसि समवातं देहि तेसिं सयराहं अम्हे पायेसु पडामो, नो य एगेगस्स” । तेन रन्ना तहा कयं । संघो एगपासे द्वितो सो य अतिसयसाहू कणवीरलयं गहेऊण अभिमंतेऊण य तेसिं धिजाइयाणं सुहासणत्थाणं तं कणवीरलयं चुडलयं व चुडलिवंदनागारेण भमाडेति । तक्खाणादेव तेसिं सव्वेसिं धिज्जातियाणं सिराणि निवडियाणि । ततो साहू रुट्ठी रायाणं भणति “भो दुरात्मन् ! जति न द्वासि तो एवं ते सवलवाहणं चुण्णेभि” । सो राया भीतो संघस्स पाएसु पडितो उवसंतो य । अन्ने भांति - जहा सोवि राया तत्थेव चुण्णतो । एवं पवयणत्थे पडिसेवंतो विसुद्धो ॥
समिति त्ति अस्य व्याख्या
[भा. ४८८] इरियं न सोघयिस्सं चक्खुनिमित्त किरिया तु इरियाए । खित्ता बितिय ततिया, कप्पेण वऽणेसि संकाए ।
चू. विकलचक्खू इरियं न सोहेस्सामीति काउं चक्खुनिमित्तं किरियं करेज्जा । “क्रिया" नाम वैद्योपदेशात् औषधपानमित्यर्थः । एस पडिसेवना इरियासमितिनिमित्तं । खित्तचित्तादिओ होउं बितियाए भासासमितिए असमितो तप्पसमट्टताए किंचि ओसहपाणं पडिसेवेज्ज । ततिय त्ति एसणसमितिताए अनेसणिज्जं पडिसेवेज्ज, अद्धाण- पडिवण्णो वा अद्धाणकप्पं वा पडिसेवेज, एसणादोसेसु वा दससु संकादिएसु गेण्हेज्जा ।।
[भा. ४८९ ]
आदाने चलहत्थो पंचमिए कादि वच्च भोमादी । fasts मणअगुत्ते व काए खित्तदित्तादी ॥
चू. आदाने त्ति आयाणनिक्खेवसमिती गहिता, ताए चलहत्थो होउं किंचि पडिसेवेज्ज । चलहत्यो नाम कंपणवाउणा गहितो । सो अण्णतो पमज्जति अन्नतो निक्खेवं करेति । एसा पडिसेवणा तप्पसमट्ठा वा ओसहं करेज | पंचमिए त्ति परिट्ठावणासमिती गहिता, ताए किंचि कातियाभूमीए वच्चमाणो विराहेज्ज, "आदि" गहणातो सण्णाभूमीए वा संठविज्जंतीए । “गुत्तिहेउं व" ति अस्य व्याख्या - विगडाइ पच्छद्धं । “विगडं" मज्जूं, तं कारणे पडिसेवियं, तेन पडिसेविएण माणसा अगुत्तो भवेज | वायाए वा अगुत्तो हवेज । कायगुत्तिए वा अगुत्तो खित्तचित्तादिया हवेज “साहम्पिवच्छल्लाइ आण बाल-वुड्ढपज्जवसाणाण छण्हं दाराणं एगगाहाए वक्खाणं करेति । [भा. ४९०] वच्छल्ले असितमुंडो, अभिचारुनिमित्तमादि कञ्जेसु ।
आयरियऽ सहुगिलाणे, जेण समाधी जुयलए य ॥
For Private & Personal Use Only
Jain Education International
-
१४७
www.jainelibrary.org