________________
उद्देशक : २०, मूलं-१४२०, [भा.६७०३]
रयितो परिभासाए, साहूणय अनुग्गहट्ठाए । ॥२॥ तिचउ पण अट्ठमदग्गे, तिपनग ति तिगअखरा व ते तेसिं।
पढमततिएहि तिदुसरजुएहि णामं कयं जस्स ॥ ॥३॥ गुरुदिन्नं च गणित्तं, महत्तरत्तं च तस्स तुटेहिं ।
तेन कएसा चुण्णी, विसेसनामा निसीहस्स॥ (नमो सुयदेवयाए भगवतीए)
उद्देशकः-२० समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता निशीथसूत्रे विंशतितमुद्देशके [भद्रबाहुस्वामि रचिता नियुक्ति युक्तं] संघदासगणि विरचितं भाष्य
एवं जिनदास महत्तर विरचिता पूर्णिः समाप्त ।
| ३४/३ प्रथमंछेदसूत्रं निशीथं समाप्तम् |
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org