________________
निशीथ-छेदसूत्रम् -३-२०/१४२० गुणसइवतुल्लो।वप्परूपकंइमं-सस्यंयस्यां भूमौ विद्यतेसा भूमी सस्यवती सस्ययुक्ता, क्वचिच्छाली क्वचिदिसूक्वचिज्जवा क्वचिदव्रीहयः, भावितो गुणेहिं जो सो मावितगुणः, गुणगत इत्यर्थः, ते च गुणा सतिमादी, सती नाम विशिष्टा सस्यवृद्धि निरूपहतत्वं ईतिवर्जितत्वं बहुफलं च, एभिर्गुणैरुपपेतो वप्रः । इदानि उवणओ- वप्पोइव पकप्पो, सालिमादीण वा उद्देसत्याधिकारा सस्यवृद्धिरिव अनेकार्थ, निरुपहतभिव दोषवर्जिता, ईतिवर्जितत्वामिव पासत्यचरगादिश्लेषवर्जिता. बहुफलत्वमिव ऐहिकपारत्रिकलब्धिसंभवात्, ईशेप्रकल्पेअनेकार्थाधिकारा इत्यर्थः।। एयं पुण पकप्पऽज्झयणं कस्स न दायव्वं, केरिसगुणजुत्तस्सवा दायव्वं? अतो भण्णति[भा.६७०२] भिन्नरहस्से व नरे, निस्साकरए व मुक्कजोगी वा ।
छविहगतिगुविलम्मी, सो संसारे भमइ दीहे ॥ खू-भिन्नरहस्सो नाम जो अववादपदे अन्नेसिं सकप्पियाणं साहति । निस्साकरओ नाम जो कि चिअववादपदं लभित्तातंनिस्सं करेत्ता भणाति एवं चेव करनिजं, जहा य एयंतहा अन्नपि करनिजं, तत्थ दिलुतो - जहा कोइ सूईमुहमेत्तमछिदं लमित्ता मुसलं पक्खिवइ । मुक्कजोगी नाम जेण मुक्को जोगो नाणदंसणचरित्ततवनियमसंजमादिसु सो एस मुक्कजोगी। एरिसस्स जो देति सो संसारे चउप्पगरे वा पंचप्पगारे वा छप्पगारे वा एवमादिगतिगुविले "गुविलो" त्ति गहणो धुण्णावयतीति घोरो, एरिसे संसारे भमिहिति दीहं कालं, एरिसेसु न दायव्वा ।
एएसिं पडिवक्खा जे तेसुदायव्वा ।। ते य इमे[भा.६७०३] अइरहस्सधारए पारए य असढकरणे तुलोवमे समिते ।
कप्पाणुपालणा दीवणा य आराहण छिन्नसंसारे॥ घू-अतीवरहस्सं अइरहस्सं, तं जो धरेति सो अइरहस्सधारगो । जो तं अइरहस्सं एकं दो तिन्नि वा दिन्ना धरेति न तेन अहिकारो, जो तं रहस्सधरणं जीवियकालं पारं नेति तेन अहिकारो । असढकरणो नाम सव्वच्छादने जो अप्पाणं मायाए न गति, असढो होऊणं करणं करेति ।तुलमो नाम समट्टिता तुला जहा न मग्गतो पुरवो वा नमति, एवं जो रागदोसविमुक्को सो तुलासमोभण्णति।समितोनामपंचहिंसमितीह समतो। एयगुणसंपउत्तेय देयो, एयगुणसंपउत्ते पदेंतेण पकप्पानुपालना कया भवति । अहवापकप्पे जंजहा भणितं तस्स अनुपालणाजो करेति तस्स देयो, पकप्पाणुपालणाए य दीवणा कया अन्नेसिं दीवियं दरिसियं गमियं, जहा एतं एवं कायव्वमिति । अहवा -दीवणा जोअरिहाणंअनालस्से वक्खाणं करेति तस्सेयं देयंति। दीवणाए य मोक्खमग्गस्स आराधना कता भवति, आराधनाए यचउगतिगविलोदीहमणवयग्गो छिन्नो संसारो भवति, छिन्नम्मि य संसारे जंतं सिवमयलमरुयमक्यमव्वाबाहमपुनरावत्तयं ठाणं तं पावति, तंच पत्तो मकम्मविमुक्को सिद्धो भवति ॥अनुगमो त्ति दारं सम्मत्तं । ___इदानिं “नय"त्तिदारं- “णीप्रापणे" अनेकविधमर्थं प्रापयतीति नया, अधवा-निच्छियमत्थं नयंतीति, तथा जो सो अत्तोउवकमादीहिं दारेहिं वण्णिओ सोसव्वोनएहिं समोयारेयब्बो, ते य सत्तनयसता दो चेव नया जाता, तं जहा - नाणणयो चरणनओ य । तत्थ नाणनओ इमो - "नायम्मि" गाहा इदानं चरणणओ- “सव्वेसि पि" गाहा।। ॥१॥ जो गाहासुत्तत्थो, सो चेव विधिपागडो फुडपदत्थो।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org