________________
४४१
उद्देशक : २०, मूलं-१४१४, [भा. ६६४७]
मू. (१४१४) दोमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमझावसाणे सअटुं सहेउंसकारणं अहीनमइरित्तं तेन परं अड्डाइजा मासा ।।
मू. (१४१५) अड्डाइजमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसिया आरोवणा, आइमज्झावसाणे सअट्ट सहेउँसकारणं अहीनमइरित्तं तेन परं सपंचराइया तिन्नि मासा ।।
मू. (१४१६) सपंचरायतेमासियं परिहारहाणं पट्टविए अनगारे अंतरामासियं परिहारहाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे, सअटुं सहेउंसकारणं अहीनमइरितं तेन परं सवीसतिराया तिन्नि मासा ।।
मू. (१४१७) सवीसतिरायतेमासियं परिहारट्ठाणं पट्टविए अनगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएजा, अहावरा वीसइराइया अरोवणा, आइमज्झावसाणे, सअटुं सहेउं सकारणं अहीनमइरितं तेन परं सदसराया चत्तारि मासा ।।
मू. (१४१८) सदसरायचाउम्मासियंपरिहारहाणंपट्टविए अनगारे अंतरा मासियंपरिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीनमइरित्तं तेन परं पंचूना पंचमासा ।।
मू. (१४१९) पंचूनपंचमासियंपरिहारट्टाणं पट्टविए अनगारे अंतरादोमासियं परिहारहाणं पडिसेवित्ता आलोएजा, अहावरा वीसइराइया आरोवणा आइमज्झावसाणे, सअट्ठ सहेउँसकारणं अहीनमइरित्तं तेन परं अद्धछट्ठा मासा॥
मू. (१४२०) अद्धछट्टमासियं परिहारहाणं पट्ठविए अनगारे अंतरा मासियं परिहारहाणं अपडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा आइमज्झावसाणे सअटुं सहेउँसकारणं अहीनमइरितं तेन परं छम्मासा ।। ॥१॥ दसणचरित्तजुत्तो, जुत्तो गुत्तीसुसज्जणहिएसु।
नामेण विसाहगणी, महत्तरओ गुणाण मंजूसा। ॥२॥ कित्तीकंतिपिणद्धो, जसपत्तो (दो) पडहो तिसागरनिरुद्धो।
पुणरुत्तं भमइ महि, ससिव्य गगणं गुणं तस्स ।। ॥३॥ तस्स लिहियं निसीहं, धम्मधुराधरणपवरपुजस्स।
आरोगं धारनिजं, सिस्सपसिस्सोवबोज्जं च ।। चू-(एवं एक्केक्क अंतरेत्ता ताव नेयव्वं जाव छम्मासा, एवं एयस्स वि सव्वदुगसंजोगादि भाणियब्वा) एवं तेमासियठवियपट्टविए दुविधा समतिग चउपंचछ, परे नत्थि, एवं चाउ०।१ ।२।३।४। ना। फ्री परे नस्थि । एवं पंचमासियंजोगा १।२।३।। ना ।। परतो नत्थि, कारणंतचेव। सव्वे विजहा लक्खणेण भाणियब्वा, एते दुगसंजोगादीणं संजोगा सट्टाणवडिता भाणियब्वा परट्ठाणवड्डिया य । “सट्टाणवड्डिय" ति किं भणियं होति ? जे मासियठवियपट्टवियमासियं चेव आदि काऊण संजोगा होति ते सट्टाणवड्डिता एवं दो ति चउ पंचमासिए। इमे परहाणवहिता-जे मासिब ठवियपट्टविए दोमासियं वा तिमासियं वा चउमासियं वा
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only