________________
निशीथ - छेदसूत्रम् -३-२०/१४११
पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअहं सहेउं सकारणं अहीनमइरित्तं तेन परं पंचमासा ॥
मू. (१४१२) पंचमासियं परिहारद्वाणं पट्टविए अनगारे अंतरा मासियं परिहारद्वाणं पडिसेवित्ता आलोएज्जा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअहं सहेडं सकारणं अहीनमइरितं तेन परं अद्धछट्टा मासा ॥
४४०
मू. (१४१३) अद्धछमासियं परिहारट्टाणं पट्टविए अनगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएजा, अहावरा पक्खिया आरोवणा, आइमज्झावसाणे सअहं सहेजं सकारणं अहीनमइरितं तेन परं छम्मासा ॥
- एवं छम्मासादिपट्ठविते जं जं पडिसेवित्ता आरोवणा ठविया य विकला सङ्घाणवड्डीए भाणिया जाव छम्मासा । इदानिं सगलठवियाए मासादिया १ । २ । ३ | ४ | ५ | ६ | सट्ठाणवड्डिया नेयव्वा जाव छम्मासा । ताहे परट्ठाणे वडी भवति । तत्थ सट्टाणवड्डी इमा जहा मासियठवियपट्टविए मासियं सेवित्ता पक्खिया जाव दिवड्डमासा एवं आरोवणं पक्खियं वहुंतेण ताव नेयव्वं जाव छम्मासा । एयं सड्डाणवडियं ।
-
इमं पराणवडियं जहा- ठविए दोमासियं पडिसेवित्ता वीसतिरातिया आरोवणा, जाववीसतिरात मासो, एवं वीसतियाखेवेण नायव्वं जाव छम्मासा, एवं मासिते ठवियपट्ठविते तेमासियं पडिसेवित्ता पन्नवीसारोवणा जाव छम्मासा। मासियठवियपट्टचिए चउम्मास पडिसेवित्ता तीसिय आरोवणाए जाव छम्मासा । मासियठवियपट्ठविए पंचमासिय पडिसेवित्ता पणतीसं आरोवणाए जाव छम्मासा । मासियठवियपट्टविए छम्पासिय पडिसेवित्ता चत्तालीसराइंदियारोवणाए जाव छम्मासा । एवं मासियपट्ट्वणाए परड्डाणवड्डी भणिया । एवं दोमासियादिसु वि पट्ठविएसु साणवड्डि भणिऊण पच्छा परट्ठाणवड्डी भणियव्वा, सव्वत्थ जाव छम्मासा । एसा एक्कगसंजोगवड्डी सट्टापट्टासु भणिया ।
इदानिं दुगसंजोगे सद्वाणपरट्ठाणवह्निं दुविहं भणामि मासियठवियपट्टविए मासियं पडिसेवेज पक्खिय आरोवणा तेन परं दिवडो मासो । दिवठविते पट्ठविते दो मासो पडिसेवेज्ज वीसिया आरोवणा तेन परं पंचरातो तिन्नि ( दोन्नि) मासा । सपंचरातो दो मासा ठविए पट्ठविते तिमासियं पडिसेवित्ता पक्खिया आरोवणा, तेन परं सवीसराया दो मासा ठवियपट्टविए दोमासियं पडिसेवित्ता वीसिया आरोवणा, तेन परं सदसराइ तिन्नि मासा । एवं पुणो मासियं पुणो दोमासियं, एगंतरा सव्वत्थ दुगसंजोगवड्डी दुबिहा भाणियव्वा जाव छम्मासा । एवं मासिय-तेमासिए य दुगसंजोगो, पुणो मासे चउमासे य । पुणो मासे पंचमासे य (पुणो मासे) छम्मासे य ।
दुगसंजोगे जत्थ जाए आरोवमाते पक्खित्ताए छम्मासा अतिरित्ता भवंति तत्थ छ च्चेव मासा वत्तव्वा परओ न वक्तव्वा । कारणं तं चैव पूर्ववत् । एवं जत्तिया मासियाए ठवियाए दुगसंजोगा ते भाणिऊण ताहे मासियाए चेव ठवियपट्टचियाए तियसंजोगी चउक्कसंजोगा पंच संजोगा य भाणियव्वा, परेण छक्कसंजोगो नत्थि, कारणं तं चेव । ताहे दोमासठवियाए दुगसंजोगवड्डी दुविहा भाणियव्वा - साय लक्खणेण पत्ता, सुत्तेण चैव भण्णति । एत्तियं गंतूण सुत्तं निवडितं । तं च इ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org