________________
उद्देशक : २०, मूलं-१३८७, [भा. ६६०४]
४२५ धू-सीसो पुच्छति-सुद्धतवपरिहारतवाणं कतरो कक्खडो वा, अकक्खडो वा? आयरियो भणति - सुद्धतवो आलवणादिहि अकक्खडो, इयरो त्ति परिहारतवो सो अणालवणादीहिं कक्खडो । जो पुण तवकालो, तवकरणं वा तं दोसु वि तुल्लं । आवन्नपरिहारं पवण्णस्स जे कप्पट्टितअनुपरिहारिया ठविया तेहिं करनिजं “वेयावडियं"ति सुत्तपदं ॥
किं पुन तं वेयावडियं, जं कायव्वं?, अत उच्यते[भा.६६०५] वेयावच्चे तिविहे, अप्पाणम्भि य परे तदुभए य।
अनुसट्ठि उवालंभे, उवग्गहो चेव तिविहम्मि ।। खू-दव्वेण भावेण वाजं अप्पणो परस्स वा उवकारकरणं तं सव्वं वेयावच्चं । तं च तिविहंअनुसट्ठी, उवालंभो, उवग्गहोय। उवदेसपदाणमणुसट्टी, थुतिकरणं वा अनुसट्ठी । सा तिविहाआय-पर-उभयानुसठ्ठो, अत्तानुसट्ठी जो अत्ताणं अनुसासति, परानुसठ्ठी जो परं अनुसासति, परेण वा अनुसट्ठी ॥ [भा.६६०६] अनुसट्ठीय सुभद्दा, उवलंभम्मि य मिगावती देवी।
आयरिओ दोसु वि उवग्गहेसु सव्वत्थ आयरिओ॥ खू- परानुसठ्ठीए जहा चंपानयरीए सुभद्दा नागरजने अनुसट्टा “धन्ना सपुन्ना सि"त्ति । उभयानुसट्टी जो अत्ताणं परं च अनुसासति ॥
एवं तिविहं पि अनुसदि इमेण गाथाजुयलत्थेण अनुसरेजा[भा.६३०७] दंडसुलभम्मि लोए, मा अमर्ति कुणसुदंडिओ मित्ति।
एस दुलहो उ दंडो, भवदंडनिवारणी जीव ।। कंठ्या । न केवलं एस दंडो भवनिवारगो, अपि चात्माऽनाचारमलिनो विशोधितः ॥ [भा.६६०८] अवि य हु विसोहितो ते, अप्पाऽनायारमतिलिओ जीव ।
इति अप्प परे उभए, अनुसट्टि थुइ त्ति एगठ्ठा ।। घू-साधु कयं तेज अप्पाऽनायारमलिणो विसोधितो त्ति एवं वुच्चति । सेसं कंठं । इदानि “उवलंभो' त्ति -अनायारकरणोवलंभातो, साधुना ताव एस पदाणं उवालंभो भण्णति । सो वि तिविहो - अप्पाणऽपरे तदुगए य । जं अप्पणा चेव अप्पाणं उवालभति, जहा[भा.६६०९] तुमए चेव कतमिणं, न सुद्धकारिस्स दिज्जते दंडो।
इह मुक्को वि न मुञ्चसि, परर्थ अह हो उवालंभो ।। चू- आयरियादिणा जो परेण उवालब्भति जहा मियावती देवी अजचंदनाए उवालद्धा "अकालचारिणित्ति काउं। उभयउवालंभोजो अप्पणा अप्पाणं उवालभति आयरियादिना य उवालब्भति, अहवा-गुरणा उवलब्ममाणो तं गुरुवयणं सम्म पडिवजंतो पच्चुयरति, एस उभयउवालंभो॥इदानि उवग्गहो, “उवग्गहो चेव तिविहम्मि" त्ति दव्वतो नामेगे उवग्गहो नो भावओ, नोदव्वओ भावओ, एगे दव्वतो विभावतो वि, चउत्तो सुण्णो। तइयभंगविभासा इमा • "आयरिओ दोसु" पच्छद्धं । अस्य व्याख्या[मा.६६१०] दव्वेण य भावेण य, उवग्गहो दब्वे अन्नपानादी।
भावे पडिपुच्छादी, करेति जं वा गिलाणस्स ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org