________________
उद्देशक : २०, मूलं-१३८१, [भा. ६५१०] [भा.६५१०] मासचउमासिएहिं, बहूहि एगंतु दिज्जए सरिसं ।
असनादी दव्वाओ, विसरिसवत्थूओ जं गुरुगं । चू- तत्थ पच्छित्तेक्वजातिय बहुसु लहुमासिएसु सरिसत्तणओ - धम्मयए एक्कं चेव मासं दिञ्जति, एकं गुरुअं दिनति, लहुगुरुसंजोगे गुरु एक्कं ओहाडणं दिज्जति, एवं दु-ति-चउ-पंचछम्मासिएसु वि सव्वेसु वा आवन्नस्स छम्मासियं एक दिज्जति । दव्वेगजातीएं “असनादी" पच्छद्धं, एक्कम्मि वा दब्वे अनेगेसु वा दव्वेसु अनेगा पच्छित्ता, "तस्थिवकदव्व' त्ति - असणं तं अनेगदोसपुट्ठनिदरिसणं, जहा तं असनं रायपिडो आहडो उदउल्लो आहाकम्मिओ य, एत्य एक्क चेव ओहाडणं गुरुतरं आहाकम्मियनिष्फण्णं चउगुरुं दिज्जति, “अनेगदव्वेसु वि" ति - असनं आहाकम्मियं, पानं बीयादिवणस्सतिसंघट्ट, खातिमंपूतिमं, सातिमं उद्देसियं, अहवा-अनेगदव्या एक असनं आहाकम्मियं अन्नं असनं कीयगड, अन्नं ठवियं एवं पाणादिया वि भाणियव्वा, एत्थ विसरिसवत्थुसु जं आहाकम्मादि गुरुतरं तं दिज्जति, सेसा तदंतभावपविठ्ठा दट्टव्वा । एत्थ केतिअगारिदिद्वंतं कहेंति, “दोसुवि अविरोहो"त्ति-अम्हे आलोयणाए भणिहामो, एवं जातीए एगत्तमावण्णा दोसा एत्थ धम्मताए सुझंति । अहवा-जहा अतिपंकावणयणपयुत्तो खारजोगो सेसमलं पिसोहेति तहा ओहाडणपच्छित्तंपि सेसपछित्ते सोहेति ।। “जातीए" “दव्वेएगमनेगे'त्ति पयं गयं।
इदानि आलोयणादिया तिन्नि दारा भण्णंति, तेसिं इमे दिटुंता[भा.६५११] आगारिय दिटुंतो, एगमनेगे य तेन अवराहा ।
मंडी चउक्कभंगो, सामियपत्ते य तेनम्मि ।। चू-आलोयणाए आगारिदिटुंतो, तेन दिट्ठतोय। दुब्बले भंडिदिलुतो। आयरिए सामित्तपत्त, तेन दिलुतो ।। तत्थ आलोयणविगप्पा इमे[भा.६५१२] निसेज्जा य वियडणे, एगमनेगा य होति चउभंगो।
वीसरिओसन्नपदे, बिति तति चरिमे सिया दो वि।। चू- “वियडण"त्ति-आलोयणाए-एका निसिज्जा, एक्का आलोयणा, एवं चउभंगो । तत्थ पढमो विधीए अविग्घेण असेसाइयारे आलोयगस्स । बितिओ पम्हट्ठाइयारस्स मायाविणो वा, आलोचियदिएसुपुणोपच्छा सम्मालोयणपरिणयस्स गुरुम्मितह निविद्वेचेव वंदनंदाउआलोवेति तस्स भवति । ततियभंगो बहुणा कालेणउस्सन्नवराहपदस्स बहुपडिसेविस्स वा एगदिने आलोयणं अवधारेतस्स, अहवागुरुम्मेिवा काइगभूमिगतपच्छागतेतत्थ निसीदणंनिसेज्जा एक्का एवआलोयणा भवति । चरिमभंगे दो वि संभवत्ति अवराहा विस्सरणं उस्सन्नपदत्तणं च ॥ एत्थ चउसु विभंगेसु अमायाविणो अनेगावराहस्सऽवि गुरुतरं एवं पच्छित्तं इमेण अगारिदिट्ठतेण[भा.६५१३] एगावराहडंडे, अन्ने वि कहेतऽगारि हं मंती।
एवं नेगपदेसु वि, डंडो लोउत्तरे एगो।। चू-जहा एगो रहगारो । तस्स भज्जाएबहू अवराहा कया, न य भत्तुणा नायव्वा ।अन्नयाधरं अवाउडदारं मोत्तुं पमायओ सेन्झिलियधरे ठिता । तत्थ य घरे साणो पविठ्ठो । तस्समयं च भत्ता आगओ । तेन दिट्ठो । पच्छा सा अगारी आगया । तं अवराहि त्ति काउं पिट्टिउमारद्धो । सा वि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org