________________
३६८
निशीथ-छेदसूत्रम् -३-२०/१३७५ मू. (१३७५) जे भिक्खू बहुसो विमासियं परिहारट्ठाणंपडिसेवित्ता आलोएजा अपलिउंचियं आलोएमाणस्स मासियं पलिउंचिय आलोएमाणस्स दोमासियं ।। ___ मू. (१३७६) जेभिक्खू बहुसो विदोमासियंपरिहाट्ठाणंपडिसेवित्ता आलोएज्जा अपलिउंचिय आलोएमाणस्स दोमासियं पलिउंचिय आलोएमाणस्स तेमासियं ।।
मू. (१३७७) जेभिक्खू बहुसोवितिमासियंपरिहारट्ठाणंपडिसेवित्ता आलोएजा अपलिउंचिय आलोएमाणस्स तिमासियं पलिउंचिय आलोएमाणस्स चउमासियं ।।
मू. (१३७८) जेभिक्खू बहुसोविचउमासियंपरिहाहाणंपडिसेविता आलोएजा अपलिउंचिय आलोएमाणस्स चउमासियं पलिउंचिय आलोएमाणस्स पंचमासियं ।
मू. (१३७९)जेभिक्खू बहुसो विपंचमासियंपरिहारट्ठाणं पडिसेवित्ताआलोएज्ज अपलिउंचिय आलोएमाणस्स पंचमासियं पलिउंचिय आलएमाणस्स छम्मासियं ।। तेन परं पलिउंचिए वा अपलिउंचिए वा ते चेव छम्मासा ।।
चू-अत्र पंचानामपि सूत्राणां सूत्रकं गथापश्चार्धमपि दिश्यते "पंच" इति संस्था, “गमा" इति सूत्रप्रकारो, ते य मासदुमासादि, “नेयव्वे"त्तिवयनुच्चारणमग्गेण, “बहूहिं"ति - बहुस सुत्ता । “उखड्डमड्डाहिं" ति बहुस वक्खाणं, उखड्डमड्डत्तिवा बहुसोत्ति वा भूयो भूयो त्ति वा पुणो पुणो त्ति वा एगहुँ । एषां पंचानामपि बहुसूत्राणमयमर्थः-त्रिप्रभृतिबहुत्वं तिन्नि वारा मासियं पडिसेवेत्ता अपलिउंचियं आलोएइ एवं चेव मासियं दिज्जइ, अह पलिउंचियं आलोएति तो बितितो मासो मायानिष्फण्णो गुरुगो दिज्जति, एवं दोमासियं पि।।
नवरं-ततिओ मासो मायानिष्फण्णो गुरुओ मासो दिज्जति । तेमासिए तिन्नि मासा, चउत्थो मायानिष्फण्णो गुरुओ दिज्जति । चाउम्मासिए चत्तारि मासा, पंचभो मायानिष्फण्णो गुरुओ दिज्जति । पंचमासिए पंच, छट्ठो मायानिष्फण्णो । तेन परं पलिउंचिते वा ते वेव छम्मासा, एतत्सूत्रमुक्तार्थमेव । एवं मासादिसु एगपडिसेवणसुत्ते पंचसुमासादिसु बहुसु पडिसेवणसुत्तेसु पंचसु वक्खाणिएसु । अत्र चोदकाह- "तुम्हे रागदोसी' । किं चान्यत् सूत्र[भा.६४००] चोदग मा गद्दभत्ति कोट्टारतिगंदुवे य खल्लाडा।
अद्धाणसेवितम्मि, सव्वेसु विघेत्तुणं दिन्नं । [भा.६४०१] बहुएसु एक्कदाणे, रागो दोसो य एगदाणे उ ।
चोदग एवमगीए, गीयम्मि व अजतसेवम्मि ।। आचार्याह- कम्हा अम्हे रागद्दोसी ? पुणो चोदगाह-पुव्वद्धं- “बहुएसु"ति, बहुससुत्ते मासियट्ठाणेसु वि बहुसो सेविएसु एक्कदाने रागो, एक्कसिज सेवितं तं चेव पडिपुण्णं एक्क देंताण तम्मि भे द्वेषो भवति । आयरिओ भणति- “चोदग एवमगीते" पच्छद्धं, जं आदिसुत्तेसुपंचसु पडिसेवितं तं चेव दिज्जति एवं अगीयस्थस्स एव दिज्जति । जं पुण बहुससुत्तेसु दानं भणियं, एयं जो गीयत्तो कारणे अजयणाए सेवति, तस्सेदं दिज्जति ।।सगलबहुससुत्ताणं विसमपडिसेवणासु समदाणपसाहणट्ठा इमो दिर्सेतो दिज्जति[भा.६४०२] जो जतिएण रोगो, पसमति तं देति भेसगं वेज्जा ।
एवागमसुतनाणी, तं देति विसुज्झते जेणं ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org