________________
उद्देशक : २०, मूलं-१३७०, [भा. ६३८४] पिट्ठतो सूरगतातो तं तितं (?) विलंबी । जंजत्थ गमणकम्पसमारंभादिसु अनभिहियं तं विड्डेरं विगतद्वारमित्यर्थः । जं क्रूरग्रहेणाक्रान्तं तं सग्गह, जत्थ रविससीण गहणं आसी तं राहुहतं, मज्ञणजस्स गहगतोतंगहभिण्णं, एते सत्तविनक्खत्ता चंदजोगजुत्ता आलोयणादिसुसव्वपयत्तेण वज्जनिज्जा ।। एतेसु इमं फलं[भा.६३८५] संझागतम्मि कलहो, होति कुभत्तं विलंबिनखत्ते।
विड्डेरे परविजयो, आइच्चगते अनेव्वाणी॥ [भा.६३८६] जं सग्गहम्मि कीरइ, नक्खत्ते तत्थ बुग्गहो होति ।
राहुहतम्मि य मरणं, गहभिण्णे सोणिउग्गालो। चू-एयातो दोवि कंठातो । एते अप्पसत्थदब्वादिया । एतेसु नो आलोएजा ।। [भा.६३८७] तप्पडिपक्खे दव्वे, खेत्ते उच्छुवण चेइयघरे वा |
- गंभीर साणुणादी, पयाहिणावत्तउदए उ।। चू-तप्पडिपक्खंति-अप्पसत्थाण दव्वादियाण प्रतिपक्षाः पसत्था दव्वादिया, तेसुआलोएज्ज। तत्थ दव्वे सालिमादिपसत्थाधन्नरासीसु, हिरण्ण-सुवण्ण-मणि-रयण-बितियर-विदुमरासिसमीवे वा, खेत्तओ उच्छुकरणसमीवे सालिकरणे चेतियघरे पत्तपुष्फलोववेते वा आरामे गंभीरे, जत्थ वा खेत्ते पडिसद्दो भवति तं साणुनाती जत्य वा णदीए पदाहिणावत्तं उदगं वहति पउमसरे वा ।
कालतो[भा.६३८८] उत्तदिणसेसकाले, उद्धट्टाणा गहा य भावम्मि ।
पुष्वदिस उत्तरा वा, चरंतिया जाव नवपुवी।। चू-उक्तदिणा अट्टमीमादीते वज्जेत्ता सेसा बितियादी दिवसा पसंस्था, तेसुवि व्यतिवातादि दोसवज्जितेसु पसत्थकरणमुहततेसु, भावतो उच्चट्ठाणगतेसु गहेसु-रविस्स मेसो उन्नो, सोमस्स वसभो, अगारस्समगरो, बुहस्स कण्णा, विहस्सतिस्स कक्कडओ, मीनो सुक्कस्स, तुलो सनिच्छरस्स। सब्वेसि गहाण अप्पणो उच्चट्ठाणातो जं सत्तमं तं नीयं । अहवा - भावतो पसत्यं बुहो सुक्को वहस्सती ससीय । एतेसिं रासि-होरा-द्रेक्काणअंसतेसुवा उदिएसुसोम्मग्गहबलाइएसुयआलोएज्जा। सो पुणआलोएंतोआलोयणारिहोवातिण्हं दिसाणंअन्नयरीए अभिमुहो ठातिउत्तरा पुव्ववरंतियाय, सा इमा जाए दिसाए तित्थकरो केवली मनपज्जवणाणी ओहिनाणी चोद्दसपुब्बी जाव नवपुब्बी जो जम्मि वा जुगे पहाणो आयरिओ जत्तो विहरत्ति तत्तो हुत्तो पडिच्छति आलोएति वा ।
-आलोएतस्स इमा सामायारी[भा.६३८९] निसेज्जाऽसति पडिहारिय कितिकम्मं काउ पंजलुक्कुडओ।
बहुपडिसेवऽरिसेसु य, अनुन्नवेउं निसज्जगतो॥ चू-अप्पनिसेजकप्पेहिंअपरिभुत्तेहिं परिभुत्तेहिं णिसेजं करेति असति अप्पनिसेज्जाणं अन्नस्स संतिया पडिहारकप्पा घेत्तुं करेति । तत्थ जति आयरिओ पुब्बहुत्तो निसीयति तो आलोयगो दाहिणओ, उत्तराहुत्तो निसीयति तो इयरो वामतो पुव्वहुत्तो ठाति चरंति य । दिसाभिमुहो ठावितो विहीए वारसावत्तं वंदनं दाउं कयंजली उस्सग्गउक्कुडुयठिओ आलोएइ । जइ पुण तस्स बहुपडिसेवणत्ताओ चिरेण आलोयणा समप्पिहिइ, न सक्केइ तच्चिरं उक्कुडुओठां, अरिसालुयस्स
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org