________________
उद्देशक : २०, मूलं-१३७०, [भा. ६२९०]
३४३ बत्तीसं । एतेसिं विसेसे कते सेसमुद्धरितं एक्कतीसं बासट्ठिभागा अन्ने तीसं चेव वासट्ठिभागा, एतेउवडिया परोप्परंछेदगुणकाउंएगस्स सरिसच्छेदो नेढे असेसुपक्खित्तातेसुविच्छेयं सवट्ठिएसु एगसट्टिबासट्ठिभागा जायाअहोरत्तस्स, एस एको तिही सोमगतीए सोतीसगुणितोबिसटिभातिओ चंदमासपरिमाणनिष्फण्णो अहिमासगो भवति । ____ अहवा-इमेण विहिणा कायव्वं-जइ एक्केणआइन्चमासेण एका सोमतिही लब्मति तो तीसाए आदिच्चमासेहिं कतितिही लामो, आगतंतीसं सोमतिहीओ, एसआदिञ्चचंदवरिसअभिवड्डियछम्मासे यप्रतिदिनप्रतिमासंच कला वड्डमाणी तीसाए मासेसुमासोपूरति ति, एसो अधिमासगो चंदमासप्पमाणो चंदो अधिमासगो भण्णति, एयं चेव अभिवद्धिं पडुच्च अभिवडिवरिसं भण्णति।
भणियं च सूरपन्नत्तीए- "तेरस य चंदमासो, एसो अभिवडिओ ति नायव्वो" वर्षमिति वाक्यशेषः।तस्स बारसभागो अधिमासगो अभिववियर्षमासेत्यर्थः ।अथवा-अधिमासगप्पमाणं इमं एगतीसं दिणा अउनतीस मुहुत्ता बिसट्टि भागा एस सतरसा, एते कहं भवंति ? उच्यते-जं एगवीस उत्तरसयंअंसाणंतीसगुणंकायव्वंतस्स भागोसयेण चउवीसउत्तरेण भागलद्धं अउनतीसं मुहुत्ता, सेसस्स अद्धे ताव दो, तत्थ विसहि भागा सत्तरस भवंति, एवं वा एखतीसदिणसहियं अधिकमासपमाणं । एसो पंचविहो कालमासो भण्णति ॥
इदानं भावमासो सो दुविहो आगमतो नो आगमतो य[भा.६२९१] मूलादिवेदओ खलु, भावे जो वा वियाणतो तस्स ।
न हि अग्गिनाणओऽग्गी-नाणं भावो ततोऽणन्नो ।। चू-जोजीवो घण्ण-मास-मूल-कंद-पत्त-पुष्फ-फलादि वेदेति सोभावमासो, जो वाआगमतो उवउत्तोमासइति पदस्थजाणओ।चोदगाह-“नहि अग्गिनाणओअग्गि"त्तिनत्वग्निज्ञानोपयोगतः आत्मा अगन्याख्यो भवति। एवमुक्ते चोदकेनाचार्याह- “नाणंभावो ततोणऽन्नो'त्ति नाणं ति ज्ञानं, भावः अधिगमः उपयोग इत्यनर्यान्तरमिति कृत्वा अग्निद्रव्योपयुक्त आत्मा तस्मादग्निभावादन्यो न भवति॥ एत्थ छब्बिहो मासनिक्खेवो, कालमासेण अधिकारो तत्थ वि उडुमासेण, सेसा सीसस्स विकोवणट्ठा भणिया, मासे त्तिगयं । इदानि “परिहारे''त्ति, तस्स इमो निक्खेवो[भा.६२९२] नामं ठवणा दविए, परिगम परिहरण वजणोग्गहे चेव ।
भावावण्णे सुद्धे, नव परिहारस्स नामाई ॥ धू- भावपरिहारो दुविधो कज्जति (आवण्णपरिहारो सुद्धो य) आवण्णपरिहारितो एस चरित्ताइयारो।अहवा- भावपरिहारितोदुविधोपसत्थोअप्पसत्थोय ।पसत्थे जोअन्नाणमिच्छादि परिहरति, अपसत्यो जो नाणदंसणचरित्ताणि परिहरति । एवं भावे तिविहे कञ्जमाणे दसविहो परिहारनिक्खेवो भवति ।।एतेसिं इमा व्याख्या-नामठवणातो गतातो, वतिरित्तो दव्वपरिहारो। [भा.६२९३] कंटगमादी दब्बे, गिरिनदिमादीसुपरिरओ होति ।
परिहरण धरण भोगे, लोउत्तर वज्ज इत्तरिए॥ [भा.६२९४] . लोगे जह माता ऊ, पुत्तं परिहरति एवमादी उ।
लोउत्तरपरिहारो, दुविहो परिभोग धरणे य॥ जो कटगादीणि परिहरति आदिग्गहणेणं खाणू विससप्पादी । परिगमपरिहारो नाम जो
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org