________________
३४२
निशीथ-छेदसूत्रम् -३-२०/१३७० दिवसाणं, विसष्ठिभागाण य तिन्निसया चुलसीया, ते बावट्ठी भइया लद्धा छद्दिवसा, ते उवरि पक्खित्ता जाता तिन्नि सता चउप्पन्ना, ३५४ सेसा बारस, ते छेयंसा अद्धेण उवट्टिता जाया एगतीसंभागा, एयंचंदवरिसपमाणं । “तिन्नि चंदवरिसत्ति तो तिगुणं कज्जति, तिगुणकयं इमं भवति वासट्टहियं दिनसहस्सं, एगतीसविभागा य अट्ठारस । एयं तिण्ह चंदवरिसाणं पमाणं । एत्तो अभिवडियकरणं भण्णति सो एक्कतीसं दिणाति एकवीससयं चउवीससयं भागाणं, एरिस "बारस मासा वरिस"त्ति काउं बारसहिं गुणेयव्वा, गुणिए इमो रासी, तिन्नि सया बोहत्तरा दिनानं चउवीससया भागा चोदससया बावन्ना, छेदेण मातिते लद्धा एक्कारस, ते उवरि छूढा जाता तिन्निसया दिवसाणं तेसीया हिट्ठा अट्टासीति सेसगा, ते सच्छेया चउहिं उवहिता जाया एक्कतीसभागा बावीसं, एयं अभिविड्डियवरिसप्पमाणं।
“दो अभिववियवरिस"त्ति एस रासी दोहिं गुणेयव्वो, दोहिं गुणिए इमो रासी सत्तसया छावट्ठा दिवसाण इगतीस भागा यच्चोयाला एएकतीसभातियालद्धो तत्थेक्को, सो उवरिंछूढो, जाया सत्तसया सत्तट्ठा एक्कतीसतिभागाय तेरसा। एसअभिववियवरिसरासीपुव्वभणियचंदवरिसरासिस्स मेलितो । कहं ?, उच्यते - दिवसा दिवसेसु, भागा भागसु । ताहे पंचवरिसरासी “सरत्तविसुद्धो भवइउ" अट्ठारससया तीसुत्तरा॥एसध्रुवरासी ठाविज्जति । एयाओधुवरासीओ सवमासा नक्खत्तादिया उप्पाइजंतिअप्पप्पणो भागहारेहिं । जओ भणितं[भा.६२८७] भा-ससि-रितु-सूरमासा, सत्तट्टि विएगसहि सट्ठी य ।
अभिवड्डियस्स तेरस, भागाणं सत्त चोयाला ।। [भा.६२८८] सत्तष्टुिं नक्खत्ते, छेदे बावट्ठिमैव चंदम्मि ।
एगहिअ उडुम्मि सट्ठी पुण होइ आइच्चे ।। [मा.६२८९] सत्तसया चोयाला, तेरसभागाण होति नायव्वा ।
अभिवड्डियस्स एसो, नियमा छेदो मुणेयब्वो।। [भा.६२९०] अट्ठारसया तीसुत्तरा उ ते तेरसेसु संगुणिता।
चोयाल सत्तभइया, छावट्टतिगिवट्टिया य फलं ।। भा इति नक्खत्तमासो, ससि त्ति चंदमासो, रिउ त्ति वा कम्ममासो वा एगढ़, सूरमासो य, एतेसिंमासाणंजहासंखं भागहारा इमेरिसा-सत्तसही बिसट्ठिएगसट्ठी सही यअभिवड्डियमासस्स भागहारो सत्तसया चोयाला तेरसभागेणं । एतेसिं इमा उप्पत्ती जइ तेसेहिं चंदमासेहिं बारस अभिवडियमासा लभंति तोबावट्ठीएचंदमासेहिं कति अभिवड्डियमासालभिस्सामो एवंतेरासिए कते आगतं सतावण्णमासो मासस्स य तिन्नि तेरसभागा, एते पुणो सवण्णिया जाता सत्तसया चोयाला तेरसभागाणंति, एतेहिं अट्ठारसण्हं सयाणं तीसुत्तराणं तेरसगुणिताण २३७९० भागो हायव्वो, लद्धं एक्कतीसं दिना, सेसं सत्तसया छव्विसा ते छहिं उवट्ठिया जाया सयं एकवीसुत्तरं अंसाणं, छेदे वि सयं चउवीसुत्तरं, एस अभिवष्टियवरिसबारसभागो अधिमासगो । जो पुण ससिसूरगतिविसेसनिप्फण्णो अधिमासगो सो अउनत्तीसं दिना बिसट्टिभागा य बत्तीसं भवंति। कहं ?, “ससिणो य जो विसेसो आइच्चस्स य हवेज मासस्स तीसाए संगुणितो अधिमासओ चंदो। आइच्चमासो तीसं दिना तीसा य सट्ठिभागा, चंदमासो अउनत्तीसं दिना वि सट्ठिभागा य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org