________________
उद्देशक : २०, मूलं-१३७०, [भा. ६२८०]
३३९ परसुमादीनि, दव्वतो भेत्तव्वं कट्ठमादियं । भावे भावभेदको भिक्षु, भावभेदनानि नाणादीणि, भावभेत्तब्वं कम्मति वा, खुहं ति वा, वोण्णं ति वा, कलुसं ति वा, वजं ति वा, वेरं ति वा, पंको ति वा, मलो ति वा, एते एगद्विता । एवं जाव भेजं भवति ॥
इमानिभिक्षोरेकाथिकानि शक्रेन्द्रपुरन्दरवत् भिक्खुत्ति वा जति त्ति वाखमग त्तिवा तवस्सि त्ति वा भवंते त्ति वा । एतेसिंइमा व्याख्या[मा.६२८१] भिंदंतो वा वि खुधं, भिक्खू जयमाणओ जई होइ ।
तवसंजमे तवस्सी, भवं खतो भवंतोत्ति ॥ छू-भिन्तति भिक्षुः । यती प्रयत्ने। तपःसन्तापे, तपअस्यास्तीतितपस्वी ।अहवा-अधिकरणाभिधानादिदं सूचति-तपसि भवः तापसः। अहवा-तपः संयमासना तवस्सी नारकादिभवानमंतं करेंतो भवंतो। नारकादिभवे वा क्षपयतीति क्षपकः, एत्थ भावभिक्षुणा अधिकारो ।। भिक्खु त्ति गयं । इदानिं मासो तस्स नामादिछक्कओ निक्खेवो[मा.६२८२] नामं ठवणा दविए, खेत्ते काले तहेव भावे य।
मासस्स परूवणया, पगतं पुण कालमासेणं ।। धू-नामठवणाओगताओ, दव्वमासोदुविहो-आगमओ नोआगमओ।आगमओ जाणओ अनुवउत्तो । नो आगमतो जाणगसरीयं भविगसरीरं.जाणगभवियअइरित्तो इमो[भा.६२८३] दव्वे भविओ निवित्तिओ य खेत्तम्मि जम्मि वण्णणया।
काले जहि वणिजइ, नक्खत्तादी व पंचविहो। घू-भविओ त्ति एगभविओ बद्धाउ अभिमुहनामगोत्तो य । अहवा-ज्ञशरीर भव्यशरीर व्यतिरिक्तः । “निवित्तिओ" त्ति-मूलगुणनिबित्तितो उत्तरगुणनिवित्तिओ या तत्थ मूलगुणणिवित्ती जेहिं जीवेहिं तप्पढमताए नामगोत्तस्स कम्मस्स उदएण मासदव्वस्स उदएणं मासदव्वपाउग्गाइं दव्वाइं गहियाइं । उत्तरगुणनिव्वत्तणानिव्वत्तितो चित्रकर्मणि मासत्यं वा लिहितो । जम्मि खेत्ते मासकप्पो कीरइ, जम्म वा खेत्ते ठविजइ जम्मि वा खेत्ते वण्णिजइ, सो खेत्तमासो । कालमासो जम्मि वा कालमासो ठाविजइ । अहवा-कालमासो सावणभद्दवयादी। अहवा- सलक्खणनिष्फण्णो नक्खत्तादी पंचविहोइमो-नक्खत्तो चंदो उडुआइचो अभिवडिओ य।। तत्य नरखत्तचंदा इमे[मा.६२८४] अहोरत्ते सत्तवीसं, तिसत्तसत्तट्ठिभाग नक्खत्तो ।
चंदो अउनत्तीसं बिसट्टि भागा य बत्तीसं॥ छू-नक्खत्तमासोसत्तावीसंअहोरत्तो, “तिसत्त"त्ति एक्कवीसंच सत्तसट्ठिभागा-एस लक्खणओ य परिमाणओ य नक्खत्तमासो । चंदमासो अउनतीसंअहोरत्ते बत्तीसंच बिसट्ठिभागे। [भा.६२८५] उडुमासो तीसदिनोष आइच्छो तीस होइ अद्धं च ।
अभिवहितो य मासो, पगतं पुण कम्ममासेणं ।। धू- उडुमासो तीसं चेव पुण्णा दिना । आदिन्चमासो तीसं दिणा दिनद्धं च । अभिवहितो अहिमासगोभण्णति। एतेसिं पंचण्हं पदाणं इह पगतं ति अधिकारो कम्ममासेणं, कम्ममासो त्ति उडुमासो ॥ अभिवष्टियस्स इमं पमाणं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org