________________
३२८
तेसिं कहंतस्स इमे दोसा[भा. ६२२४]
अप्पच्चओ अकित्ती, जिणाण ओवातमइलणा चेव ।
दुल्लभबोहीयत्तं, पावंति पइण्णवागरणा ।।
चू- सो अपात्रः अप्राप्तः, अव्यक्तानां च काले अविधीए छेदसुतादि अनरुहस्स तं कहिजंत अप्पचयं करेति । कहं ? उच्यते एतेत्रिय पुव्वं उस्सग्गे पडिसेहे कधिता इह अववादे अनुन्नं कहेंति, एवं अप्पचओ अविस्सासो भवति, एते वि धम्मकारिणो न भवतीत्यर्थः । पडिसिद्धसमायरेण व्रतभंगो व्रतभंगकारिणो त्ति अकित्ती । जिणाण आणा ओवातो भण्णति, तस्स मतिलणा पडिसिद्धस्स अन्नं कहतेण पुव्वावरविरुद्धं उम्मत्तवयणंच दंसियं । सुयधम्मंच विराहेंतो दुल्लभबोधिं निव्वत्तेइ पइण्णपण्हो पइण्णविज्जो वा ॥ दारं ॥ इदानिं निण्हयि त्तिसुत्तत्थतदुभयाई, जो घेत्तुं निण्हवे तमायरियं ।
[मा. ६२२५]
लहु गुरुग सुत्त अत्थे, गेरुयनायं अबोही य ॥
- सुत्तस्स वायणायरियं निण्हवति । अत्थस्स वायणायरियं निण्हवति । “गेरुय”त्ति परिव्राजको, जहा तेन सो पहाविओ निण्हविओ पडिओ य असण्णातो। एवं इह निण्हवेंतस्स छलणा, परलोगे अबोधिलाभो । एते सव्वे तिंतिणिगादिगा अदिभावादिगा य अप्पत्तभूता काउं अवायनिज्जा ।। किं अकज्जं ?, उच्यते
[ भा. ६२२६]
निशीथ - छेदसूत्रम् -३ - १९/१३५३
-
उवहम्मति विन्नाणे, न कहेयव्वं सुतं च अत्थं वा । न मणी सतसाहस्सो, आवज्जति कोच्छुभासस्स ।।
- उवयं त्ति - सदोसं स्वसमुत्था मति, गुरूवदेसेण जा मती तं विन्नाणं । अहवा - मतो चेव विन्नाणं । भासोत्ति - संकुंतो । कोच्छुभो मणी सतसाहस्सो कोच्छुभासस्स अयोग्यत्वात् नो विजइ । एवं जम्हा तिंतिणिगादि अजोग्गा
[भा. ६२२७]
Jain Education International
तम्हा न कहेयव्वं, आयरिएणं तु पवयणरहस्सं ।
खेत्तं कालं पुरिसं, नाऊण पगासए गुज्झं ॥
चू- पवयणरहस्सं अववादपदं सव्वं वा छेदसुत्तं । अववायतो खेत्तकालपुरिसभावं च नाउं अपात्रं पिवाए । खेत्तओ अद्धाणे लद्धिसंपन्नो समत्यो गच्छुवग्गहकरोत्ति काउं अपात्रं तं पि वाएजति । एवं काले वि ओमादिसु परिणामपुरिसो वा वाइज्जति । भावे गिलाणादियाण उवग्गहकरो गुरुस्स वाऽसहायस्स सहाओ । वोच्छेते वा असइ पत्ते अपत्ते वि वाएजा । एवमादिकारणेसु अरत्तदुडो पवयणरहस्सं पवाएज ||
[भा. ६२२८] एते होंति अपत्ता, तव्विवरीता हवंति पत्ता उ । वाएंते य अपत्तं, पत्तमवाएंते आणादी ।।
चू- जे एते तिंतिणिगादी अपत्ता, एतेसि पडिपक्खभूता सव्वे पात्राणि भवंति । जम्हा अपात्रे बहू दोसा तम्हा न वायव्वं, पात्र वाएयव्वं, अन्नहा करणे आणाइया दोसा ||
तेसु विसतेसु इमं पच्छित्तं
[भा. ६२२९]
अव्वत्ते य अपत्ते, लहुगा लहुगा य होंति अप्पत्ते । लहुगा य दव्वतिंतिणे, रसतिंतिणे होतऽनुग्घाया ॥
For Private & Personal Use Only
www.jainelibrary.org