________________
३२०
निशीथ-छेदसूत्रम् -३-१९/१३४७ मंससोणियादी असज्झाया, ननु देहो एयमतो चेव, कहं तेन सज्झायं करेह ?" आचार्याह[भा.६१७२] कामं देहावयवा, दंतादी अवजुता तह विवज्जा ।
अनवजुता उन वजा, इति लोगे उत्तरे चेवं ।। घू-कामंचोदगाभिप्पायअनुमयत्थेसचं, तम्मयो देहोवि।सरीराओअवजुतत्तिपृथगभावा ते वजनिजा, जे पुण अनवजुया तत्थत्था ते न वजनिजा, इति उपप्रदर्शने । एवं लोके दृष्टं, लोकोत्तरेऽप्येवमित्यर्थः ।। किं चान्यत्[भा.६१७३] अब्भंतमललित्तो, वि कुणति देवाण अच्चणं लोए।
बाहिरमललित्तो पुण, न कुणइ अवनेइ य ततोणं ।। धू-अब्अंतरा मूत्रपुरीषादी, तेहिं चेव बाहिरेउवलितो कुणइतोअवण्णं करेइ॥ किंचान्यत्[भा.६१७४] आउट्टियावराहं, सन्निहिता न खमए जहा पडिमा।
इय परलोए दंडो, पमत्तछलणा य इति आणा ॥ चू-जाय पडिमा सन्निहिय त्ति-देवयाअधिट्टिता, सा जति कोइ अनाढिएण आउट्टित त्ति जाणंतो बाहिरमललित्तोतं पडिम छिवति, अच्चणं वा से कुणइ तो न खमइ, खेत्तादि करेइ, रोगं चजणेइ, मारेइ वा । इय त्ति - एवं जो असज्झाइए सज्झायं करेति तस्स नाणायारविराहणाए कम्मबंधो, एस से परलोइओ दंडो, इह लोए पमत्तं देवता छलेज स्यात् । आणादिविराधना वा धुवा चेव ।। कोइ इमेहिं अप्पसत्थकारणेहिं असज्झाइए सज्झायं करेज्ज[भा.६१७५] रागा दोसा मोहा, असज्झाए जो करेज सज्झायं।
आसायणा तु का से, को वा भणितो अनायारो।। घू-रागेण दोसेण वा करेन्ज । अहवा-दरिसणमोहमोहितो भणेज्ज -का अमुत्तस्स णाणस्स आसायणा? को वा तस्स अनायारो? - नास्तीत्यर्थः ।। एतेसिं इमा विभासा[भा.६१७६] गणिसद्दमाइमहितो, रागे दोसेण न सहती सदं ।
सव्वमसज्झायमर्य, एमादी होति मोहाओ। धू-महिओत्ति हृष्टतुष्टनंदितो, परेणगणिवायगोवाहरिजंतोभवति, तदभिलासीअसज्झातिए एवं सज्झायं करेइ, एवं रागे । दोसेण - किं वा गणी वाहरिज्जति वायगो ? अहं पि अधिग्जामि जेणएयस्स पडिसवत्तिभूतो भवामि, जम्हाजीवसरीरावयवो-असज्झायमयंन श्रद्दधातीत्यर्थः।।
इमे दोसा[भा.६१७७] उम्मायं च लभेजा, रोगायंकं च पाउणे दीहं।
तित्थकरभासियाओ, खिप्पं धम्माओ भंसेज्जा ।। घू-कित्तादिगो उम्मातो, चिरकालिगो रोगो, आसुघाती आर्यको - एस वा पावेन, धम्माओ भंसो, मिच्छादिट्ठी वा भवति, चरित्ताओ वा परिवडति ।। [भा.६१७८] इह लोए फलमेयं, परलोए फलं न देति विजाओ।
आसायमा सुयस्स य, कुब्बति दीहं तु संसारं ।। धू-सुयनाणायारविवरीयकारी जो सोनाणावरनिजं कम्मं बंधति, तदुदयाओ य विजाओ कयोवचाराओ वि फलं न देंति-ण सिद्धयंतीत्यर्थः, विधीए अकरणं परिभवो एवं सुतासादणा,
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only