________________
३१८
निशीथ-छेदसूत्रम् -३-१९/१३४६
पवासियभजापतिणो गुणे संभरंती दिने दिने रुवेजातोतीए रुवणवेलाएपुव्वतरो कालो घेत्तव्यो। अह सा पि पचूसे रुवेज ताहे दिवा गंतुंपन्नविज्जति, पन्नवणमनिच्छाए उग्घाडणकाउस्सग्गो कीरति ॥ एवमादीणि त्ति अस्य व्याख्या[भा.६१५९] वीसरसहरुवंते, अव्वत्तग-डिंभगम्मिमा गिण्हे ।
गोसे दरपट्टविते, तिगुण च्छीयऽण्णहिं पेहे॥ धू-अच्चायासेण रुवणं तं वीसरस्सरं भण्णति, तं उवहणते।जं पुण महुरसइं घोलमाणंच नोवहणइ।जाव अजंपिरंतावअव्वत्तं, तंअन्नेणविविस्सरसरेणंउवहणति, महंतउस्संगररोवणेण वि उवहणति । पाभातिगकालगहणविधी गया, इदानिं पाभातियट्ठवण विधी- “गोसे दर" पच्छद्धं, गोसि त्ति उदिते आदिच्चे दिसावलोयं करेत्ता पट्टवेति । दरपट्टविति त्ति अद्ध पट्टविते जति छीयादिणा भग्गं पट्ठवणं अन्नोदिसावलोगं करेत्ता तत्येव पट्टवेंति, एवं तित्तियवाराए वि।। दिसावलोयकरणे इमं कारणं[भा.६१६०] आइन्नपिसित महिगा, पेहंता तिन्नि तिन्नि ठाणाई।
नववार खुते कालो, हतो त्ति पढमाए न करेंति ॥ धू-आइन्नपिसियं आतिन्नपोग्गलं तं काकमादीहिंआनियं होज, महिया वा पडिउमारद्धा, एवमादि एगट्ठाणे तयो वारा उवहते हत्थसयजाहिं अन्नं ठाणं गंतुं पेहंति पडिलेहंति पट्टवेंति त्ति वुत्तं भवति, तत्थ विपुव्वुत्तविहाणेण तिन्नि वारा पट्ठति । एवं बितियट्ठाणे वि असुद्धे ततो वि हत्थसयं अन्नं ठाणं गंतुं तिन्नि वारा पुब्बुत्तविहाणेण पट्टति, जइ सुद्धं तो करेंति सज्झायं नववारा । खुत्तादिणा हते नियमा हतो कालो, पढमाए पोरिसीए न करेति सज्झायं ।। [मा.६१६१] पट्टतिवम्मि सिलोगे, छीते पडिलेह तिन्नि अन्नत्य ।
सोणित मुत्त पुरीसे, घाणालोगं परिहरिजा ॥ धू-जाय पट्टवणातो तिन्नि दु अन्झयणा सम्मत्ता तदा उवरि एगो सिलोगो कहियव्वो, तम्मि समत्ते पट्टवणे समपति ।।
"तव्वजो झातो" बितियपादो गतत्थो । सोणिय त्ति अस्य व्याख्या [भा.६१६२] आलोगम्मि चिलिमिली, गंधे अन्नत्थ गंतुपकरेंति।
वाघातिम कालम्मी, गंडगमरुगा नवरि नत्यि ।। धू-जत्थसज्झातियंकरेंतेहिं सोणियचिरिका दिस्संतितत्यनकरेतिसज्झायं, कडगंचिलिमिली वा अंतरे दाउं करेंति । जत्थ पुण सज्झायं चेव करेंताण मुत्तपुरीसकलेवरादियाण य गंधो, अन्नम्मि वा असुभगंधे आगच्छंते तत्थ सज्झायं न करेंति, अन्नत्य गंतुं करेंति । अन्नं पि बंधणसेहणादि आलोगं परिहरिजा। एयं सव्वं निव्वाघातकाले भणितं । वाघातिमकाले विएवं चेव । नवरं - गडगमरअदिटुंता न भवंति ।। [भा.६१६३] एतेसामन्नतरे, असज्झाते जो करेइ सज्झायं ।
सो आणा अणवत्यं, मिच्छत्त विराधनं पाबे ॥ [भा.६१६४] बितियागाढे सागारियादि कालगत अहव वोच्छेदे ।
एतेहि कारणेहि, जयणाए कप्पती काउं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org