________________
उद्देशक : १९, मूलं - १३३८, [ भा. ६०४८ ]
२९७
अहवा “आसज्ज वा वि देसं" - ति जत्थ देसे न नज्जति किं एतेसिं वियडं कप्पं अकप्पं ति, न वा लोगो गरहति, तत्थ सलिंगेण गेण्हति । "अदिट्ठपुब्वे" ति जत्थ गाम-नगरादिसु न दिट्ठपुव्वो तत्थ वा सलिंगेण गेण्हति ।।
मू. (१३३९) जे भिक्खू वियडं गालेइ, गालावेइ, गालियं आहट्टु देजमाणं पडिग्गाहेति पडिग्गाहेतं वा सातिजति ।।
चू- परिपूणगादीहिं गालेति तस्स चउलहुं आणादीया य दोसा ।
[भा. ६०४९ ] जे भिक्खू वियडं तू, गालिज्जा तिविहकरणजोगेणं । सो आणा अणवत्थं, मिच्छत्त विराधनं पावे ॥
- अप्पणी गालेइ, अन्नेन वा गालावेइ, गालेंतमणुमोदेति एव तिविहकरणं, सेसं कंठं । इमे दोसा
[भा. ६०५०] इहरह वि ताव गंधो, किमु गालेतम्मि जं उज्झिमिया । खोलेसु पक्कसम्मिय-पानादिविराधना चेव ||
चू- "इहरह" त्ति अगालिज्जंतस्स वि गंधो, गालिज्जंते पुण सुदुतरं गंधो खोलपक्कसेसु उज्झिज्झमाणेसु उज्झिमिता भवति, मज्जस्स हेट्ठा धोयगिमादिकिट्ठिसंखेलो सुराए किण्णिमादिकिट्ठिसंपक्कसं अन्नं च खोलपक्केसु छडिजमाणेसु मक्खिगपिपीलिगा विराधना, मधुबिंदोवक्खामओ य प्राणिविराधना ॥
[ भा. ६०५१]
बितियपदं गेलणे, वेवएसे तहेव सिक्खाए । एतेहिं कारणेहिं, जयण इमा तत्थ कातव्वा ॥
कारणे इमाए जयणाए गेण्हेजा
[ भा. ६०५२] पुव्वपरिगालियस्स उ, गवेसणा पढमताए कायव्वा । पुव्व परिगालियस्स व, असतीते अप्पणा गाले ॥
धू- रिजु पुव्वपरित्ति कंठ्या || सव्वे वियडसत्ता जहा निद्दोस-सदोसा भवंति तहा आह[ भा. ६०५३] कारणगहणे जयणा, दत्ती दूतिज्ञ्जगालणं चेव ।
कीतादी पुण दप्पे, कजे वा जोगमकरेत्ता ।।
- दत्तीसुत्तं दूइजणासुत्तंगालणासुत्तं च एते सुत्ता कारणिया, एतेसु कारणेसु वियडं घेप्पइ, गहणे निद्दोसो जयणं करेंतोऽजयणं करेंतस्स दोसा भवंति । कीयगड- पामिच्च परियट्ठि-अच्छेजादिया पुण सुत्ता दप्पतो पडिसिद्ध, दप्पती गेण्हंतो सदोसो, कज्जे अववादतो गेण्हंतो जति तिन्नि वारा सुद्धस्स जोगं न पउंजति पनगपरिहाणी वा न पउंजति तो सदोसो ॥
मू. (१३४०) जे भिक्खू चउहिं संझाहिं सझायं करेइ करेतं वा साइजइ, तं जहा पुव्वाए संझाए, पच्छिमाए संज्झाए, अवरण्हे, अड्ढरत्ते ॥
चू- तासु जो सज्झायं करेइ तस्स चउलहुं आणादिया य दोसा ।
[ भा. ६०५४]
पुव्वावरसंझाए, मज्झण्डे तह य अद्धरत्तम्मि । चतुसंझासज्झायं, जो कुणती आणमादीणि ॥
चूझासु अपाढे इमं कारणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org