________________
उद्देशक ः १८, मूलं-१३३२, भा. ६०२६]
२९३ मू. (१३३२) जे भिक्खू वत्थनीसाए वासावासं वसइ, वसंतं वा सातिज्जति ।। -तं सेवमाणे आवाइ चाउम्मासियं परिहारहाणं उग्धाइयं ।। [भा.६०२७] चोद्दसमे उद्देसे, पातम्मि उजो गमो समक्खाओ।
सो चेव निरवसेसो, वत्थम्मि वि होति अट्ठारे ।। चू- एतानि सुत्ताणि उच्चारेयव्वाणि जाव समत्तो उद्देसगो । एतेसिं अत्यो चोद्दसमे, जहा चोद्दसमे पादं भणितंतहा अट्ठारसमे वत्थं भाणियब्वं ।
उद्देशकः-१८ समाप्तः मुनि दीपरलसागरेण संशोधिता सम्पादिता निशीथ सूत्रे अष्टादश उद्देशकस्य [भद्रबाहुस्वामि रचिता नियुक्ति युक्त संघदासगणि विरचितं भाष्य एवं जिनदास महत्तर विरचिता चूर्णिः परिसमाप्त ।
(उद्देशकः-१९) चू-भणिओ अट्ठारसमो । इदानि एकोनवीसइमो भण्णति । तस्सिमो संबंधो[मा.६०२८] वत्थत्था वसमाणो, जयणाजुत्तो वि होति तु पमत्तो ।
अन्नो वि जो पमाओ, पडिसिद्धो एस एकूणे ॥ घू-जो उदुबद्धे वासावासे वा वत्थट्ठा वसति, सो जति जयणाजुत्तो तहावि सो पमत्तो लब्मति । एवं अट्ठारसमस्स अंतसुते पमातो दिट्टो । इहावि एगूनवीसईमस्स आदिसुत्ते पमाओ चेव पडिसिज्झति । एस अट्ठारसमाओ एगूनवीसइमस्ससंबंधो॥ [मा.६०३९] अहवा चिरं वसंतो, संथवणेहेहि किणति तं वत्थं ।
अक्कीतं पिन कप्पति, वियडं किमु कीयसंबंधो । धू-चिरं ति वारिसितो चउरो मासे, सेसं कंठं । इमं पढमसुत्तं
मू.(१३३३) जे भिक्खूवियडंकिइ, किणावेइ, कीयं आहड्डदेज्जमाणं पडिग्गाहेइ पडिग्गाहेंत वा सातिजति॥ [भा.६०३०] कीय किणाविय अनुमोदितं च वियर्ड जमाहियं सुत्ते।
एक्ककं तं दुविहं, दव्वे भावे य नायव्यं ।। चू- अप्पणा किणति, अन्नेन वा किणावेइ, साहुअट्ठावा कीयं परिभोगओ अनुजाणति, अन्नं वा अनुमोएइ, आणादिया दोसा चउलहुंच । सो कीओदुविधो-अप्पणा परेण च । एकेको पुणो दुविहो - दव्वे भावे य । शेषं पूर्ववत् । परभावकीए मासलहुं । जं अप्पणा किणति, एस उप्पायणा । जं परेण किणावेइ, एस उग्गमो॥ [मा.६०३१] एएसामन्नतरं, वियड कीतं तु जो पडिग्गाहे ।
सो आणा अणवत्थं, मिच्छत्तविराधनं पावे ॥ चू-कंठा । वियडग्गहणे परिभोगोवाअकप्पग्गहणं अकप्पपडिसेवा य संजमविराधना य । जतो भण्णति[भा.६०३२] इहरह वि ता न कप्पइ, किमु वियडं कीतमादि अविसुद्धं ।
असमितिऽगुत्ति गेही, उड्डाह महव्वया आता ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org