________________
११६
निशीथ-छेदसूत्रम् -१.
कप्पिया ननु तया निद्दोस एव'' ? आचार्याह[भा. ३६७) जइ सव्वसो अभावो, रागादीणं हवेज निद्दोसो।
जतणाजुतेसु तेसु, अप्पतरं होति पच्छित्तं ।। चू. यदीत्ययमभ्युपगमे।सब्वसोसर्वप्रकारेण, अभावो सर्वप्रकारानुपलब्धि, केसिंअभावो रागादीनां, “आदि" सद्दातो दोसो मोहोय घेप्पति । यद्येवंतो मेहुणे हवेज निद्दोसोअप्रायश्चितीत्यर्थः न पुण सव्वसो रागादीणां मेहुणे अभावो अपायच्छित्ती वा, नवरं-जयणाजुतेसु “जयणा' यत्नः, ताए “जुता" उपेता इत्यर्थः, “तेसु" त्ति जयणाकारिसु पुरिसेसु, तु सद्दो अवधारणे यस्मादर्थे वा, अप्पतरं होइ पच्छित्तं, तम्हा जयणाए वट्टियव्वं ।।
उवदेसो "भयमाणे उ अकिञ्चं" अस्य व्याख्या। [भा. ३६८] सामत्थ निव अपुत्ते, सचिव मुनी धम्मलक्ख वेसणता ।
अणह बिय तरुणु, रोधो एगेसिं पडिमदायणता ॥ च. एगो राया अपत्तो सचिवो मंती तेन समाणं सामथणं-संप्रधारणं, अपत्तस्स मे रलं दाइएहिं पारब्भेज, किं कायव्वं ? सचिवाह-जहा परखेत्ते अन्नेण बीयं वावियं खेत्तिणो आहव्वं भवति,एवं तुह अंतेउरखेत्ते अन्नेन बीयं बिसटुं तुह चेव पुत्तो भवंति" । पडिसुत्तं रन्ना, को पवेसेज्जति? सचिवाह-पासंडिणो निरुद्धिंदिया भवंति, ते पवेसिज्जंतु । एत्थ राया अनुमए कोइ मुनी धम्मलक्खेण पवेसेज, "मुणी' साहू, भगवं! अंते उरे धम्मकहक्खाणं कायव्, “लक्खं" छद्म, तेन धम्मकहाख्यानछ।नप्रवेशयंति।तेयजेतरुणा अणहबीयाते पवेसिता,अविणट्ठबीया इति वुत्तं भवति । अहवा "अणधा" निरोगा अणुवहयपंचेंदियसरीरा, "बीया' इति सबीया । ते तरुणिस्थियाहिं समाणं ओरोहो अंतेपुरं तत्थ बला भोगे भुंजाविज्जति । एत्थ कोइसाहू नेच्छइ भोत्तुं । उक्तंच
“वरं प्रवेष्टुंज्वलितं हुताशनं, नचापि भग्नं चिरसंचितं व्रतम् । वरं हि मृत्यु सुविशुद्धकर्मणो, न चापि शीलस्खलितस्य जीवितम्।।"
तस्स एवं अनिच्छमाणस्स रायपुरिसेहिं सीस कट्टियं । एगेसिंपडिमादायणं त्तिअन्ने पुण आयरिया भणंति - जहा न सुटुप्रगासे लिप्पयपडिमं काउं लक्खारसभरियाए सीसं च्छिन्नं ततो पच्छा साहु भणंति जहा-एयस्स अनिच्छमाणस्स सीसं छिण्णं एवं जति नेच्छसि तुमं पि छिंदामो । एवं साभाविते कतके वा सिरच्छेदणे कए अभोगत्वेन व्यवसितानामिदमुच्यते[भा. ३६९] सुदृल्लसिते भीते, पञ्चक्खाणे पडिच्छ गच्छ थेर विदू।
मूलं छेदो छगुरु, चउगुरु लहु मासगुरुलहुओ। धू. जस्स ताव सिरं छिण्णं स सुद्धो । “उल्लसिओ" एतेण वि ताव मिसेण इत्थी पावामो हरिसितो । अवरो जति न सेवामि तो मे सिरं छिज्जति अतो भीतो सेवति । अवरो वि किमेवं अनालोऽअपडिक्कतो मरामि, सेवामि ताव पच्छालोइयपडिक्तो कतपच्चक्खाणो मराहीम त्ति आलंबणं काउं सेवति । अवरो इमं आलंबणं काउंसेवति, जीवंतो पडिच्छयाणं वायणं दाहं ति सेवति । अवरो गच्छं सारिक्खस्सामी ति सेवति । अवरो चिंतयति मया विणा थेरामं न कोति कितिकम्मं काहिति अहंजीवंतो थेराणं वेयावच्चं काहिंति सेवति । अवरो विदू आयरिया, तेसिं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org