________________
२८४
निशीथ-छेदसूत्रम् -३-१८/१२५९
(उद्देशकः-१० . चू-भणिओ सत्तरसमो । इदानि अट्ठारसमो इमो भण्णति । तस्सिमो संबंधो[भा.५९९७] सद्दे पुण धारेउं, गच्छति तं पुण जलेण य धलेणं ।
जलपगतं अट्ठारे तं च अणट्ठा निवारेति ॥ चू-संखादिसद्दे अभधारेतो गच्छंतो जलेण वा गच्छति थलेन वा गच्छति । इह जलगमणेण अधिगारो, अधवा - जलेण गमणं अणाट्टए न गंतव्वं । एयं अट्ठारसमे निवारेति । एस संबंधो॥ अनेनं संबंधेनागयस्स इमं पढमसुत्तं
मू. (१२६०) जे भिक्खू अणट्ठाए नावं दुरुहइ दुरुहंतं वा सातिञ्जति ।।
चू-नो अट्ठाए, अणट्ठाए । दुरुहइ त्ति विलग्गइ त्ति आरुभति त्ति एगहुँ । आणादिया दोसा चउलहुँ। [भा.५९९८] बारसमे उद्देसे, नावासंतारिमम्मि जे दोसा।
ते चेव अणट्ठाए, अट्ठारसमे निरवसेसा ।। - अनटे दंसेति. [भा.५९९९] अंतो मणे किरिसिया, नावारूढेहिं बच्चइ कहं वा ।
___ अहवा नाणातिजढं, दुरूहण होतऽनहाए ।। चू-केरिसिअब्भंतरत्तिचक्खुदंसणपडियाए आरुभति, गमणकुतूहलेण दादुरुहति, अहवा -- नाणादिजढं दुरुहंतस्स सेसं सव्वं अणट्ठा । अववादेण आगाढे कारणे दुरुहेज्जा । थलपहेण संघट्टादिजलेण वा जइ इमे दोसा हवेज्ज[भा.६००० बितियपद तेन सावय, भिक्खे वा कारणे वा आगाढे ।
कञ्जवहिमगरवुझण, नावोदग तं पि जयणाए ।। चू- एस बारसमुद्देसगे जहा, तहा भाणियव्वा । सुत्तं दिवं, कारणेण विलग्गियध्वं । केरिसं पुण नावं विलग्गति? केरिसंवा न विलग्गति? अतो सुत्तं भण्णति
मू. (१२६१) जे भिक्खू नावं किणइ किणावेइ, कीयं आहड्ड देजमाणं दुरुहइ दुरुतं वा सातिजति।।
मू. (१२६२) जे भिक्खू नावं पामिचेइ पामिच्चावेइ, पामिचं आहटुदेजमाणं दुरुहइ दुरुहंते वा सातिजति ।।
मू. (१२६३) जे भिक्खू नावं परियट्टेइ परियट्टावेइ, परियट्ट आहड्डेदेजमाणं दुरुहेइ दुरुहेत वा सातिजति।।
मू. (१२६४) जे भिक्खू नावं अच्छेज्जं अनिसिढें अभिहं आहटु देजमाणं दुरुहेइ दुरुहेत वा सातिजति।।
चूजे अप्पणा कीणइ, अन्नेन वाकीणावेइ, किणंतंअनुमोदतिवाङ्क पामिञ्चेति पामिच्चावेति पामिच्चंतं अनुमोदेतिङ्क । पामिच्चं नाम उच्छिन्नं । जे नावं परियट्टेतिङ्क । डहरियणावाए महल्लं नावं परिणावेति- परिवर्तयतीत्यर्थः । महल्लाए वाडहरं परावर्तयति । अन्नस्स वा बला अच्छेत्तुं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org