________________
२८२
निशीथ-छेदसूत्रम् -३- १७/१२४५ सहाणि वा मकरिय-सहाणि वा कच्छभि-सहाणि वा महइ-सहाणि वा सणालिया-सहाणि वा वलिया-सदाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसोयपडियाएअभिसंधारेइ, अभिसंधारेंतं वा सातिजति ।। __ भू. (१२४६) जे भिक्खू संख-सदाणि वा दंस-सदाणि वा वेणु-सद्दाणि वा खरमुहि-सद्दाणि वा परिलिस-सद्दाणि वा वेवा-सहाणि वा अन्नयराणि वा तहप्पगाराणि वा झुसिराणि कण्णसयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिञ्जति ।।।
धू-शंखं शृंगं, वृत्तः शंखः, दीर्घाकृति स्वल्पाचसंखिगा।खरमुखी काहला, तस्स मुहत्याणे खरमुहाकारं कट्टमयं मुहं कज्जति । पिरिपिरित्ता तततोणसलागातो सु (झु) सिराओ जमलाओ संपा (वा) तिजंति । मुहमूले एगमुहा सा संखागारेण वाइजमाणी जुगवं तिन्नि सद्दे पिरिपिरिती करेति । अन्ने भणंति-गुंजापणवो मंठाण भवति । मंभा मायंगाण भवति । भेरिआगारसंकुडमुही दुर्दुभी । महत्प्रमाणो मुरजो । सेसा पसिद्धा। [भा.५९९४] ततवितते धनझुसिरे, तब्बिवरीते य बहुविहे सद्दे ।
सद्दपडियाइ पदमवि, अभिधारे आणमादीणि ।। चू-आलविनीयमादिततं, वीणातिसरिसं बहुतंतीहिं विततं।अहवा-तंतीहिंततं, मुहमउदारि विततं । धन उज्जलललकुडा, झुसिरं वंसादिया । तब्विवरीया कंसिग-कंसालग-भल-तालजलवादित्रा, जीवरुतादयश्च बहवो तविवरीय ।। - [भा.५९९५] बितियपदमणप्पज्झे, अभिधारऽविकोविते व अप्पज्झे।
जाणंते वा वि पुणो, कज्जेसु बहुप्पगारेसु॥ चू-कज्जेसु बहुप्पगारेसु त्ति जहा जे असिवोवसमणपयुत्ता संखसद्दातिया तेसिं सवणट्ठाते अभिसंघारेज्जा गमणाए वारवतीए, जहा भेरिसद्दस्स ।।
मू. (१२४७) जे भिक्खू वप्पाणि वा फलिहाणि वा उप्फलाणि वा पल्ललाणि वा उज्झराणि वानिज्झराणि वा वावीणि वा पोखराणि वादीहियाणि वासराणि वासरपंतियाणिसरसरपंतियाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेत वा सातिञ्जति ।।
मू. (१२४८) जे भिक्खू कच्छाणि वा गहणाणि वा नूमाणि वा वणाणि वा वणविदुग्गाणि वापव्वयाणि वापव्ययविदुग्गाणि वा कण्णसोयपडियाए अभिसंधारेइ,अभिसंधारेतंवा सातिजति।।
मू. (१२४९) जे भिक्खू गामाणि वा नगराणि वा खेडाणि वा कव्वाणि वा मडंबाणि वा दोणुहाणि वा पट्टणाणि वा आगराणि वा संबाहाणि वा सन्निवेसाणि वा कण्णसोयपडियाए अभिसंधारेइ, अभिसंधारेतं वा सातिजति ।।
मू. (१२५०) जे भिक्खू गाम-महाणि वा नगर-महाणि वा खेड-महाणि वा कव्वड-महाणि वा मडंब-महाणि वा दोणमुह-महाणि वा पट्टण-महाणि वा आगार-महाणि वा संबाह-महणि वा सन्निवेस-महाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिञ्जति ।।
मू. (१२५१)जे भिक्खू गाम-वहाणि वा नगर-वहाणि वा खेड-वहाणि वा कव्वड-वहाणि वा मडंब-वहाणि वा दोणमुह-वहाणि वा पट्टण-वहाणि वा आगार-वहाणि वा संबाह-वहाणि वा सन्निवेस-वहाणि वा कण्णसोयपडियाए अभिसंघारेइ, अभिसंघारेंतं वा सातिजति ।।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org