________________
२८१
उद्देशक : १७, मूलं-१२४२, [भा. ५९८९/
चू-सेसा जे नच्चणादिता पदा तेसुविएते चेव दोसा । मुहस्सविअसंपुडणं एक मोत्तुंअन्नतरं वा हत्थपादादि सोतादि वा उप्फिडेंते लुसेजा, एवमादिया आयविराधना । गायणादिसु वा पानजातिमुहप्पवेसे मविराधना । नच्चणादिसु उप्फिडंतो पानविराहणं करेज अभिहणेज वा । एवं कायविराधना । एयासु आयसंजमविराधनासु सट्टाणपच्छित्तं, गेयणचणादिसु सविगारो अनिहुतो वा संजतो ति जनो भणेज्जा, उड्डाहं वा करेज्जा ।। भा. (५९९०] बितियपदमणप्पज्झे, पसत्थजोगेय अतिसयप्पमत्ते।
अद्धाण वसन अभियोग बोहिए तेनमादिसु वा। चू-खित्तादिअणप्पज्झो सेहो वा अजाणतो गीतादि करेज्ज ।। "पसत्थजोए"त्ति अस्य व्याख्या[भा.५९९१] एस पसत्थो जोगो, सद्दप्पडिबद्धे वाए गाए वा |
अन्नो वि य आएसो, धम्मकहं पवत्तयंतो उ ।। धू-कारणट्ठिया सद्दपडिबद्धाए वसहीए तत्थ गेयं करेंति, आओनं वा वाएंति, मा अपणो अन्नेसि मोहुब्भवेण विसोत्ति हवेज । अहवा - समोसरणादिसु पुच्छगवायणं करेंतो गंधव्वेण कजंति ।। "अतिसय पत्ते"त्ति अस्य व्याख्या[भा.५९९२] केवलवज्जेसुतु अतिसएसु हरिसेण सीहनायादी।
उक्किट्ठ मेलण विहे, पुवव्वसणं व गीतादि ।।। घू- वीतरागत्वात् न करोति, तेन केवलातिसउप्पत्तिं वजेत्ता सेसेसु अवधिलंभादिएसुं अतिसएसु उप्पन्नेसु हरिसिउं सीहनायं करेज । अन्नत्थ वा पडिणियत्तेण स वेइयासु आरूढो सीहनाय करिजा ।अद्धाणपडिवण्णा महल्लसत्थेण परोप्परं फिडित्ता मिलणट्ठा उक्किट्ठसदं संकरिना। "वसण"त्ति कस्स ति पुव्वं गिहिकाले गीतादिगं आसि, तं स पव्वतितोवि वसणाओ करेजा, रायादिअभिओगेण वा ॥अहवा[भा.५९९३] अभिओगे कविलज्जो, उज्जेनीए उ रोधसीसो तु।
बोहियतेणे महुरा, खमएणं सीहनादादी ।। धू-सगारअभिओगओजहा कविलेण कयंतहा करिज्ज । अहवा- जहा रोहसीसेण उज्जेनीए रायपुरोहियसुयाभिओगतो कयं । बोहिगतेनेसुजहा महुराए खमएणसीहनादो कओतहा करेज।।
म. (१२४३) जे भिक्खू भेरि-सदाणि वा पड़ह-सद्दाणि वा मुरव-सहाणि वा मुइंग-सद्दाणि वा नंदि-सद्दाणि वा झल्लरि-सहाणि वा वल्लरि-सहाणि वा डमरुग-सदाणि वा मड्डय-सद्दाणि वा सदय-सदाणि वा पएस-सहाणि वा गोलइ-सदणि वा अन्नयराणि वा तहप्पगाराणि वितयाणि सदाणि कण्णसोयपडियाए अभिसंधारेइ अभसंधारेतं वा सातिजति ।।
मू(१२४४) जे भिक्खू वीणा-सद्दाणि वा विवंचि-सहाणि वा तुण-सहाणि वा बव्धीसगसद्दाणि वा वीणाइय-सद्दाणि वा तुंबवीणा-सहाणि वा झोडय-सद्दाणि वा ढंकुण-सद्दाणि वा अन्नयराणि वा तहप्पगाराणि वा तयाणि सद्दाणि कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेतं वा सातिन्ति।
मू. (१२४५) जे भिक्खू ताल-सहाणि वा फंसताल-सदाणि वा लित्तिय-सहाणि वा गोहिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org