________________
२७४
निशीथ-छेदसूत्रम् -३-१७/१२३२
[भा.५९४९] मालोहडं पि तिविहं, उद्यमहो उभयओ य नायब्वं ।
एकेकं पि य दुविहं जहन्नमुक्कोसयं चेव ।। चू-उपमालोहडं बिभूमादिसु, अहोमालोहडं भूमिधरादिसु, उभयमालोहडं मंचादिसु, समश्रेणिस्थितः, अहवा - कुडिमादिसु भूमिट्टितो अधोसिरो जं कवति । अग्गतलेहिं ठाउं जं उत्तारेइ तं जहन्न । पीढगादिसुजं आरोढुं उत्तारेइ तं सव्वं उक्कोसं ।। [भा.५९५०] भिक्खू जहन्नयम्मी, गेरुत उक्कोसयम्मि नायव्वो।
अहिदसण मालपडणे, एवमादी तहिं दोसा॥ चू-सिक्वताओ उआरिउकामा साहुणा पडिसिद्धा तच्चनियट्ठा गिण्हइ अहिणा डक्का मया। मालाओ उआरिउकामा साहुणा पडिसिद्धा परिव्वायगट्ठा उत्तारेंती पडिया, जंतखीलेण पोर्ट फाडियं मया । इमे उक्कोसे उदाहरणा[भा.५९५१] आसंद पीढ मंचग, जंतोदुक्खलपडत उभयवहो ।
वोच्छेय-पदोसादी, उड्डाहमणा निवातोय ॥ धू-सेसं पिंडनित्ति-अनुसारेण भाणियव्वं । इमा सोही[भा.५९५२] सुत्तनिवातो उक्कोसयम्मि तं खंधमादिसु हवेजा।
एतेसामन्नतरं, तं सेवंतम्मि आणादी ।। धू-उक्कोसे चउलहुं, जहन्ने मासलहुं, सेसं कंठं । इमं बितियपदं[भा.५९५३] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे ।
अद्धाणरोहए वा, जयणागहणं तु गीयत्थे ।। चू-अनेगसो गतत्था । नवरं-गीयत्यो पनगपरिहाणीएजयणाए गेण्हइ ।।
मू. (१२३३) जे भिक्खू कोडियाउत्तं असनं वा पानं वा खाइमं वा साइमं वा उकुञ्जिय निजिय देजमाणं पडिग्गाहेइ पडिग्गाहेतं वा सातिजति।।
चू-पुरिसप्पमाणा हीनाधिया वा चिक्खल्लमती कोहिआ भवति, कलिजो नाम समयो कडवल्लो सट्टतो विभन्नति ।अन्नेभन्नति-उठ्ठियाउवरि हुत्तिकरणंउक्कुज्जियं, उड्डाए तिरियहुत्तकरणं अवकुज्जियं, अहरियत्ति - पेढियमादिसु आरुभिउं ओआरेति । अधवा - कायं उच्नं करेज्जा उक्कजियडंडायतं तद्धद् गृहाति, कायं उद्धं कृत्वा गृण्हाति - उन्नमिय इत्यर्थः । [भा.५९५४] कोट्ठियमादीएसु, उभओ मालोहडंतु नायव्वं ।
तेचेव तत्य दोसा, तंचेव य होति बितियपयं । चू-एवं उभयमालोहडं दंसियंत । ते चेव दोसा बितियपयं च ।
मू. (१२३४) जे भिक्खू मट्टिओलित्तं असनं वा पानं वा खाइमं वा साइमं वा उभिदिय निभिदिय देजमाणं पडिग्गाहेइ पडिग्गाहेंतं वा सातिजति ।।
चू-घयफाणियादिभायणे छूढतं पिहितंसरावणादिणामट्टियाए उल्लित्तंतंउभिदियंदेंतस्सजो गेण्हइ तस्स चउलहुं । [भा.५९५५] पिहितुब्भिन्नकवाडे, फासुग अप्फासुगे य बोधब्वे ।
अफासुपुडविमादी, फासुगछगणादिदद्दरे ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org