________________
उद्देशक : १६, मूलं- १०९७ [भा. ५४९३]
गयं । इदानिं मुच्छत्ति
[भा. ५८२०] महद्धने अप्पधने व वत्थे, मुच्छिज्जती जो अविवित्तभावो । सई पिनो भुंजइ मा हु झिज्झे, वारेति वन्नं कसिणा दुगा दो || धू- बहुमुल्लं अप्पमोल्लं वा अविवित्तभावो त्ति अविसुद्धभावो, अविवित्तो लोहिल्लमित्यर्थः । तं पहाणवत्थं न सयं भुंजति, जो अन्नं वारेइ परिभुंजंतं तस्स पच्छित्तं, "कसिणा दुगा दो” त्ति, कसिणत्ति संपूण्णा, दुगा दो चउरो - चउगुरुमित्यर्थः ॥ वत्थे इमाणि मुच्छाकारणाणि[ भा. ५८२१] देसिल्लगं पम्हजयं मणुन्नं, चिरायणं दाइ सिएहतो वा । लब्धं च अन्नं पि इमप्पभावा, मुच्छिज्जति एव भिसं कुसत्तो ॥
चू- देसिल्लगं जहा पोंड्रवर्धनकं, पम्हजुगं जहा पूरवुढपावरगो, सण्हं थूलं सदेस परदेसं वा, मनस्स जं रुच्चइ तं मणुन्नं, चिरायणं आयरियपरंपरागयं, दाइति विकारार्थे जेन वा तं दिन्नं तस्स सिनेहतो न परिभुंजति, इमेण वा अच्छंतेण एयप्पभावाओ अन्नं पि लब्भामो एवं मुच्छाए न परिभुंजति, एवं त्ति एवं “भिसं' अत्यर्थं कुत्सितं सत्त्वं यस्य भवति स कुसत्वो अल्पसत्व इत्यर्थः, एवं भिसंकुसत्वो लोभं करोतीत्यर्थः । वत्थे त्ति गतं । इदानिं पायं भणामि; तस्स इमाणि दाराणि - [मा. ५८२२] दव्वप्पमाण अतिरेग हीनदोसा तहेव अववादे । लक्खणमलक्खणं तिविह उवहि बोच्चत्थ आणादी || को पोरिसीए काले, आकर चाउल जहन्न जयणाए । चोदग असती असिव, प्पमाणउवओग छेदण मुहे य ॥ पमाणाइरेगधरणे, चउरो मासा हवंति उग्धाया । आणादिणो य दोसा, विराधना संजमा - SSयाए ।
[भा. ५८२३]
[ भा. ५८२४]
खू- द्रव्यपात्रं, तस्य दुविधं प्रमाणं - गणणप्पमाणं पमाणप्पमाणं च । दुविहस्स वि पमाणस्स अतिरेगधरणे चउलहुगा । सेसं कंठयं ।
[ भा. ५८२५] गणणाते पमाणेण व, गणणाते समत्तओ पडिग्गहओ । पलिमंथ भरुडुडुग, अतिप्पमाणे इमे दोसा ।।
धू- दुविहं पमाणं, तत्थ गणणप्पमाणेण दो पादा पडिग्गहो मत्तगो य । अह एत्तो तिगादि अतिरिक्तं धरेति तो परिकम्मण-रंगण पडिलेहणादिसु सुत्तत्यपलिमंथो अद्धाणे वहतो भार उद्दंडकश्च जनहास्यो भवति- “अहो ! भारवाहिता इमे ' ॥ दुप्पमाणाइरित्ते वि इमे दोसा[भा. ५८२६ ] भारेण वेयणाते, अभिहणमादी न पेहए दोसा । रीयादि संजमम्मिय, छक्काया भाणभेदम्मि ||
चू- मारो भवति, भारक्कंतस्स य वेयणा भवति, वेयणाए य अद्दितो गोणहत्थिमाइ न पस्सति, ते अभिहणेज्जा, वडसालक्खाणुमाइ वा न पेहइ, इरिउवउत्तो वा न भवइ, अनुवउत्तो वा छक्काए विराज, अनुवउत्तो वा भायणभेयं करेज्जा ।।
इमे अइरेगदोसा । "अइरेगं" ति पमाणप्पमाणातो
[भा.५८२७] भाणऽप्पमाणगहणे, भुंजण गेलण्णऽ भुंज उज्झिमिता | एसपेल्लण भेदो, हाणि अडते दुविध दोसा ||
For Private & Personal Use Only
२४३
Jain Education International
www.jainelibrary.org