________________
२३०
निशीथ-छेदसूत्रम् -३-१६/१०८४ __ चू-चंपा नाम नगरी, तत्थ खंदगो राया। तस्स भगिनी पुरंदरजसा उत्तरापथे कुंभाकारकड़े ; नगरे डंडगिस्स रन्नो दिन्ना । तस्स पुरोहिओ मरुगो पालगो, सो यअकिरियदिट्ठी । अन्नया सो दूओआगतो चं । खंदगस्स पुरतो जिनसाहुअवण्णं करेति। खंदगेण वादे जिओ, कुविओ, गओ स-नगरं । खंदगस्स वहं चिंतेतो अच्छइ । खंदगो वि पत्तं रज्जे ठवित्ता मुनिसुव्वयसामिअंतिए पंचसयपरिवारो पव्वतितो अधीयसुयस्स गच्छो अनुन्नाओ।अन्नया भगिनीं दिच्छामि त्तिजिनं पुच्छति । सोवस्सग्गं से कहियं । पुणो पुच्छति- “आराहगो न व?" त्ति । कहियं जिनेनं - तुम मोत्तुं आराहगा सेसा | गतो निवारिजंतोऽवि।। सुतो पालगेण आघच्छमाणो[भा.५७४२] उज्जाणाऽऽउह नूमेण, निवकहणं कोव जंतयं पुव्वं ।
बंध चिरिक्क निदाने, कंबलदाने रजोहरणं ।। चू-पालगेण अगुजाणे पंचसया आयुहाण ठविया ।साहवो आगया तत्थ ठिता। पुरंदरजसा दिट्ठा, खंदगो कंबलरयणेन पडिलाभितो । तत्थ निसिजाओ कयाओ।पालगेन राया दुग्गाहितो। एस परिसहपराजिओ आगओ तुम मारेउं रज्जं अहिटेहेति । कहं नजति?, आयुधा दंसिया । कुविओ राया, पालगो भणितो - मारेहि त्ति । तेन इक्खुजंतं कयं । खंदगेण भणियं - ‘मं पुव्वं मारेहि ।' जंतसमीवे खंभे बंधिउं ठविओ, साहुं पीलिउ रुहिरचिरिक्काहिं खंदगो भरितो । खुड्डगो आयरियं विलवंतो, सो वि आराहगो । खंदगेन नियाणं कतं ।। [भा.५७४३] अग्गिकुमारुववातो, चिंता देवीए चिण्ह रयहरणं ।
खिजण सपरिसदिक्खा, जिन साहर वात डाहो य ।। चू- अग्गिकुमारेसु उववन्नो । पुरंदरजसाए देवीए चिंता उव्वण्णा वट्टति “साधुणो पानगपढमालियानिमित्तं नागच्छंति किं होज' ? एत्यंतरे खंदगेण "सन्न' त्ति- सकुलिकालवं काउंरयहरणं रुहिरालित्तं पुरंदरजसापुरतो पाडियं, दिडं, सहसा अक्कंदं करेंती उठ्ठिया, भणिओ राया - पाव ! विनट्ठो सि विनट्ठो सि । सा तेन खंदगेन सपरिवारा मुनिसुव्वयस्स समीवं नीया दिक्खिया। खंदगेणसंचट्टगवायं विउव्वित्ता रायाणंसबलवाहणंपुरंचस कोहाविट्ठो बारसजोयणं खेत्तं निड्डहति । अज्न विडंडगारण्णं तिभण्णति॥जम्हा एवमादी दोसातम्हा आरियातो अनारियं न गंतव्वं । चोदगाह - “एवं ततियविरोहो त्ति - एवं वक्खाणिजंते जं गाहासुत्ते ततियभंगो अनुन्नाओ, तं विरुज्झति । जइ अनारिएसु गमो नत्थि धम्मोवा, तो भिक्खुस्स अनारियाओ आरिएसु आगमो कहं ?, आयरिओ भणइ - सुत्ते पनीयणकालं पडुच्च पढमभंगो । ततियभंगो पुण अनागओ मासियसुत्तत्थेण संपइरायकुलं पडुच्च पन्नविजति । एत्थ संपइस्स उप्पत्ती[भा.५७४४] कोसंबाऽऽहारकए, अजसुहत्थीण दमगपव्वना ।
अव्वत्तेण सामाइएण रन्नो घरे जातो।। चू-कोसंबीए नगरीए अज्जमहागिरी अञ्जसुहत्थी य दोवि समोसढा । तया य अबीयकाले साधूजनोय हिंडमाणो फव्वंति । तत्थ एगेण दमएण ते दिट्ठा । ताहे सो भत्तं जायति । तेहिं भणियं - अम्हं आयरिया जाणंति । ताहे सो आगओ आयरियसगासं। आयरिया उवउत्ता,तेहिं नातं - "एस पवयणउवग्गहे वट्टिहिति" त्ति । ताहे भणिओ- जति पव्वयसि तो दिन भत्तं । सो भणइ - पब्बयामित्ति । ताहे आहारकते सो दमगो पव्वावितो।सामाइयं से कयं, ते अतिसमुद्दिद्यो । सो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org