________________
२२८
निशीथ छेदसूत्रम् -३- १६/१०८४ चू-मिलक्खू जे अव्वत्तं अफुडं भासंति ते मिलक्खू । जदा रुट्ठा तदा दुक्खं सन्नविजंति दुस्सन्नप्पा । दुक्खं चरणकरणजातमाताउत्तिए धम्मे पन्नविजंतिदुप्पण्णवणिज्जा, रातो सव्वादरेण भुंजंति अकालपरिभोगिणो, रातो चेवपडिबुझंति अकालपडिबोही, सद्धम्मे दुक्ख बुझंतिति दुष्पडिबोहीणि । सति विजमाणे “लाढे" त्ति साधुणो अक्खा, सगुणा जनवया संथरणिज्जा भवंति । ते पुण गुणा आहारो उवही सेज्जा संथारगो, अन्नोय बहुविहो। उवधी सततं अविरुद्धो लमति, उच्चारपासवणभूमीओ य संति, सज्झायो सुजति । “विहाराए" त्ति दप्पेणं नो असिवादिकारणे, तस्स चउलहुं आणादिया य दोसा ।। इमो निजुत्तिवित्थारो[भा.५७२९] आरियमनारिएसुं, चउक्कभयणा तु संकमे होति ।
पढमततिए अनुन्ना, बितियचउत्थाऽणणुन्नाया ।। चू-आरितातो जनवयाओ आरियं जनवयं संकमइ, एवं चउभंगो कायब्वो, सेसं कंठं ।। [भा.५७३०] आरिय-आरियसंकम अद्धछवीसं हवंति सेसा तु।
आरियमनारियसंकम, बोधिगमादी मुनेतव्वा॥ धू-अद्धछब्बीसाए जनवयाणं अन्नतराओ अन्नतरं चेव आरियं संकमति तस्स पढमभंगो, आरियातो अन्नयरबोहिगविसयं संकमंतस्स बितिओ ।।। [भा.५७३१] अनारियारियसंकम, अंधादमिला य होंति नायव्वा।
अनारियअनारियसंकम, सग-जवणादी मुनेतव्वा॥ चू-अंधदमिलादिविसयाओ आरियविसय संकमंतस्स तइओ, अनारियातो सगविसयाओ अनारियं चेव जवणविसयं संकमंतस्स चउत्यो । एस खित्तं पडुच्च चउभंगो भणितो ।।
इमं लिंगं पडुच्च भण्णति[भा.५७३२] भिक्खुसरखे तावस, चरगे कावाल गारलिंगं च ।
एते अनारिया खलु, अजं आयारभंडेणं ।। चू-भिक्खूमादी अनारिया लिगा, “अजं"तिआरियं,तंपुणआयारभंडंरयोहरण-मुहपोत्तिया चोलपट्टकप्पा य पडिग्गहोसमत्तोय। आयारभंडग एत्थ विचउभंगो कायव्यो । आरियलिंगाओ आरियलिंगंएस पढमभंगो। एस्थ थेरकप्पातो जिनकप्पातिसुसंकमं करेति । बितिओ कारणिओ, ततिए भिक्खुमादि उवसंतो, चउत्थे भिक्खुमादी सरक्खादीसु । अहवा चउभंगो - आयरिओ आरियलिंगं संकमति भावणा कायव्वा । अहवा चउभंगो - आरिएणं लिंगेणं आरियविसयं संकमति, भावणा कायव्वा ।जोआरिएण वि लिंगेणंअनारियविसयं संकमति, एत्थ सुत्तनिवातो। . सेसं विकोवणट्ठा भणियं ।। को पुण आरिओ, को वा अनारिओ? अतो भण्णति[भा.५७३३] मगहा कोसंबीया, थूणाविसओ कुणालविसओ य ।
एसा विहारभूमी, पत्ता वा आरियं खेत्तं ॥ चू-पुत्रेण मगहविसओ, दक्खिणेण कोसंबी, ळरएण थूणाविसओ, उत्तरेण कुणालाविसओ एतेसि मज्झं आरियं, परतो अनारियं । आरियविसयं विहरंताणं के गुणा, अतो भण्णति[भा.५७३४) समणगुणविदुऽत्थ जनो, सुलभो उवही सतत अविरुद्धो।
आयरियविसयम्मि गुणा, नाण-चरण-गच्छवुड्डी य ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org