________________
उद्देशक : १६, मूलं-१०७३, [भा. ५४९३]
१९३ तं मोत्तुमागतो । धेरै गिलाणं आयरियं छड्डत्ता आगतो । बहुरोगी नाम जो चिरकालं बहूहिं वा रोगेहिं अभिभूतो तं छड्डेत्ता आगतो । अहवा - सीसो गुरू वा मंदधम्मा, तस्स गुणेन सामायारी पडिपूरेति तं “छड्डेत्ता" आगतो । “पाहुडे" त्ति आयरिएण सह कलहेत्ता आगतो ।। [भा.५४९५] एतारिसं विउसज्ज, विप्पवासो न कप्पती ।
सीस-पडिच्छा-ऽऽयरिए, पायच्छित्तं विहिज्जति ।। चू-सिस्सस्स पडिच्छगस्स आयरियस्स य तिण्हवि पच्छित्तं भण्णति[भा.५४९६] एगे गिलाणपहुड, तिण्हवि गुरुगा तु सीसमादीणं ।
सेसे सीसे गुरुगा, लहुगपडिच्छे य गुरुसरिसं ।। घू- एगे गिलाणे पाहुडे य तिसु वि दारेसु तिण्ह वि सीसपडिच्छगायरियाणं पत्तेयं गुरुगा भवंति, सेसा जे अपरिनयादी दारा तेसु सीसस्स चउगुरुगा, तेसु चेव पडिच्छयस्स चउलहुगा, गुरुसरिसं ति जइ सीसं पडिच्छइ तो चउगुरुगा, अह पडिच्छगं तो चउलहुगा ।
नाणट्ठा तिन्नि पक्खे आपुच्छियव्वं तस्स इमो अववातो[भा.५४९७] बितियपदमसंविग्गे, संविग्गे वा विकारणाऽऽगाढे।
नाऊण तस्स भावं, कपति गमणं चऽनापुच्छा ।। धू-आयरियादीसु असंविग्गीभूतेसु नापुच्छिज्जा वि । अहवा - संविग्गेसु आयरियादिसु अप्पणो से किंचि इत्यिमादियं चरित्तविणासकारणंआगाढं उप्पन्नं ताहे अनापुच्छिए विगच्छति। "मा एस गच्छति (त्ति] गुरुमादियाण वा भावे णाते अणाते अणापुच्छाए वि गच्छति॥
अविसज्जिएण न गंतव्वं ति एयस्स अववादो[मा.५४९८] अज्झयणं वोच्छिन्नति, तस्सय गहणम्मि अस्थि सामत्थं ।
णय वितरंति चिरेण वि, नातुं अविसज्जितो गच्छे।। छू-एवं अविसजिओ गच्छति, नदोसो । अविधिमागतो आयरिएणन पडिच्छियव्वोत्ति। एयस्स अववादो[भा.५४९९] नाऊण य वोच्छेयं, पुव्वगए कालियानुओगे य ।
सुत्तत्थजाणतो खलु, अविहीय विआगतं वाए ।। धू-अनापुच्छविसज्जियंवइयादिपडिबझंतगंवा अविधिमागयंवोच्छेदादिकारणेअवलंबिऊण पडिच्छतिचोदेतिवानदोसो॥"जोतेन आगंतुगेण सेहोआनितोतस्स अभिधारियस्सअनाभव्वो, सोतेन न गेण्हियव्वो"ति एयस्सअववादो इमो[भा.५५००] पाऊण य वोच्छेयं, पुवगए कालियानुओगे य ।
सुत्तत्थजाणगस्स तु, कारणजाते दिसाबंधो॥ धू-चोदक आह - “अनिबद्धो किं न वाइज्जति" ? आचार्य आह - अनिबद्धो गच्छइस गुरूहि वातिज्जइ कालसभावदोसेण वा ममत्तीकतंवाएति, अतो दिसाबंधो अनुन्नातो । जो यसो निबज्झइ सो इमो[भा.५५०१] ससहायअवत्तेण, खेत्ते वि उवट्ठियं तु सच्चित्तं ।
दलयंतु नानुबंधति, उभयममत्तट्टया तं वा ।। 17131
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org