________________
१६२
निशीथ-छेदसूत्रम् -३- १६/१०६० धू-सागारिगेणअब्अवगयं- "निरुवगारी होउं अच्छह त्ति, अहापवत्तं वावारंवहिस्सामो" त्ति, ताहे तत्थ ठिया, इहरान ठायंति। तत्थ ठियाणं इमा विही-जाहे सव्वे मिगा भखादिनिग्गता भवंति ताहे गुरू उदगजाणणट्ठा अन्नावदेसेण सागारियस्स पुरतो। इमं भणति[भा.५२८९] चउमूल पंचमूला, तालोदानं च तावतोयाणं ।
दिट्ठभए सन्निचिया, अन्नादेसे कुटुंबीणं ।। चू-चउहि पंचहिंवा अन्नतमेहिं सुरहिमूलेहिं पाणट्ठा संभारकडंतालोदंतोसलीए, तावोदगं रायगिहे॥ [भा.५२९०] एवं च भणितमेत्तम्मि कारणे सो भणाति आयरिए।
अस्थि ममं सन्निचिया, पेच्छह नानाविहे उदए ।। धू- जाहे एवं भणितो गुरुणा ताहे कमपत्ते कहणकारणे सेजातरो पच्छद्रेण भणति . "पत्थभोयणे तावोदगं, एत्थ तालोदगं', एवं तेन सव्वे कहिता ॥ ते य गुरुगा[भा.५२९१] उवलक्खिया य उदगा, संथाराणं जहाविही गहणं।
जो जस्स उ पाओग्गो, सो तस्स तहं तु दायव्वो॥ चू-ताहे संथारगाणं अहाराइणियाए विहिगहणे पत्ते वितंसामायारिं भेत्तुंगुरवो अपत्तियं तत्थ करेंति, जो जस्स जम्मि ठाणे जोगो संथारगो तस्स तहिं ठाणं देति ॥तस्थिमो विही[भा.५२९२] निक्खम-पवेसवजण, दूरेय अभाविता उ उदगस्स।
उदयंतेन परिणता, चिलिमिणि राइंदिय असुण्णं ।। चू-सागारियस्सउदगादिगहणट्ठापविसमाणस्स निक्खमण-पवेसो वजेयब्बो। उदगमायणाण यअभावियाअगीया अतिपरिनामगा गंदधम्माय दूरतो ठविजंति।जेपुणधम्मसद्धियाथिरचित्ता तेउदगमायणाण ठाणेय अंतरे कडगो चिलिमिली वा दिजति गीयत्यपरिनामगेहिं यदियारातो य असुन्नं कजति॥ [भा.५२९३] ते तत्थ सन्निविट्ठा, गहिता संधारमा विधीपुव्वं ।
जागरमाण वसंती, सपक्खजयणाए गीयत्था॥ चू-जहा तत्थ दोसो न भवति तहा संथारगा घेत्तव्वा, एसेव तत्त विधी । सपक्खं रक्खंता तत्थ गीयत्था सदा सजागरा सुवंति ॥ अधवा[भा.५२९४] ठाणं वा ठायंती, णिसेज अहवा सजागरे सुवति ।
बहुसो अभिद्दवंते, वयणमिणं वायणं देमि ।। धू-जो वा दढसंघयणो अस्थचिंतगो सो ठाणं ठाति, निसन्नो वा झायमाणो चिट्ठइ । अधवा -गीयस्थ कृतकेन सव्वेसिं पुरतो भणति-“संदिसह भंते! सब्बराइयं उस्सगं करेस्सामि।" पच्छा सुत्तेसु सुवति, अन्नदिनं अन्नो संदिसावेति । एवं रक्खंति । वसभा वा सजागरा सुवंति, जति तत्य दगाभिलासी दगभायणंतेन आगच्छति तत्थतहागुरवोवसभावा संजीहारं करेंति, जहासो पडिनीयत्त त्ति।अध सो पुणोपुणो अभिद्दवति ताहे गुरू सामण्णतो वयणंभणाति-"उढेह भंते! वायणं देमि।" तं वा भणाइ “अञ्जो ! वायणं वा ते देमि"॥ [मा.५२९५] फिडितं च दगर्हि वा, जतणा वारेति न तु फुडं बेति।
मातं सोच्छिति अन्नो, नित्थकोऽकज गमणं वा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org