________________
१५०
निशीथ - छेदसूत्रम् -३-१६/१०५९
[भा. ५२१९]
काहीत तरुणी, चउवि मूलं ठायमाणाणं । सेसासु विचउगुरुगा, समणाणं इत्थिवग्गम्मि ।।
धू- सन्निकाहिकतरुणी, असन्निकाहिकतरुणी, इत्यिवेसनपुंससन्निकाधिकतरुणी, सा चेव असन्निकाहिकतरुणी, एयासु चउसु वि जइ ठायंति तो मूलं । सेसासु सन्नि असन्निसु वा वीसा इत्थी चउगुरु । एवं समणाणं इत्थवग्गे ठायंताणं पच्छित्तं ॥
[भा. ५२२०]
जह चैव य इत्थीसु, सोही तह चेव इत्थिवेसेसु । तेरासिएस सुविहिय, ते पुण नियमा उ पडिसेवी ।।
धू- जहा समणाणं इत्थीसु ठायमाणाणं सोधी भणिया तह चेव इत्थिवेसेसु नपुंसगेसु ठायंताण सोधी भाणियव्वा, जेन ते नियमा पडिसेवी ।। इमा तासु ठायव्वे जयणाविधीएमेव होइ इत्थी, बारस सन्नी तहेव अस्सन्नी । सन्नीसु पढमवग्गे, असति असन्नीसु पढमंमि ।।
[भा. ५२२१]
चू- जहा पुरिसेसु भेदा एवं इत्थीसु वि सन्नीसु बारस भेदा, असन्नीसु वि बारस। एयासु ठायव्वे जयणा " सन्नीसु पढमवग्गे त्ति, मज्झित्थीसु थेरमज्झिमतरुणीसु, असति तेसिं असन्नीसु । पढमवग्गे असति तेसिं सन्नीसु बितियवग्गे । असति तेसिं असन्नीसु तितियवग्गे ॥ एवं एक्केक तिगं, वोचत्थगमेण होइ विन्नेयं । मोत्तूण चरिम सन्नी, एमेव नपुंसएहिं पि ॥
[मा. ५२२२]
चू- आहरणप्पियाणं असन्नीण असति सन्नीसु कंदप्पियासु त तियवग्गे ठाति । तेसिं असति असन्नी कंदप्पियासु तेसिं असति सन्नीस काहियासु धेरमज्झिमासु । तेसिं असति असन्नीस काहियासु थेरमज्झिमासु । ततो सन्नीसु तरुणीसु । ततो असन्नीसु तरुणीसु । एवमेव इत्थिनपुंसेसु विठायव्वे जयणा भाणियव्वा ।। एस पुरिसाण पुरिसेसु इत्थीसु य सोधी ठायव्वे जयणा भणिता । इदानं इत्थी पुरिसेसु य सोधी ठायव्वे जयणा भण्णति
[भा. ५२२३]
एसेव गमो नियमा, निग्गंधीणं पि होइ नायव्वो । जइ तेसि इत्थियाओ, तह तासि पुमा मुणेयव्वा ॥
चू-पुव्वद्धं कंठं । जहा तेसिं पुरिसाणं इत्थीओ गुरुगाओ तहा तेसिं इत्थियाणं पुरिसा गुरुगा मुणेयच्वा ॥ इत्थियाणं इमं सपक्खे पच्छित्तं
[भा. ५२२४]
काहीतातरुणीसुं, चउसु वि चउगुरुग ठायमाणीणं । सेसासु वि चउलहुगा, समणीणं इत्थवग्गम्मि ॥
चू- पूर्ववत् कंठा । नवरं - इत्थियाओ भाणियव्वाओ ।। इमं पुरिसेसु ठायमाणीणं पच्छित्तं[भा. ५२२५] काहीगातरुणेसुं चउसु वि भूलं तु ठायमाणीणं । सेसेसु विचउगुरुगा, समणीणं पुरिसवग्गम्मि ।।
-
- पूर्ववत्कंठा | नवरं इत्थियाओ पुरिसेसु वत्तव्वा ।। अधवा इमो अन्नो पायच्छित्तादेसो, सन्नीसु बारससु असन्नीसु य बारससु
[भा. ५२२६ ]
Jain Education International
थेरातितिविह अधवा पंचग पन्नरस मासलहुओ य । छेदो मज्झत्थादिसु, काधिगतरुणेषु चउलहुगा ।!
For Private & Personal Use Only
www.jainelibrary.org