________________
१४०
निशीथ - छेदसूत्रम् -३ - १६/१०५९
करेह" । ततो तेहिं मरणधम्मो ववसितो । “न य नाम करपवत्तिं करेमो', सव्वे अग्गिं पविट्ठा ।। [भा. ५१५७] पंचसयभोगि अगनी, अपरिग्गह सालभंजि सिंदूरे । तुह मज्झ धुत्तपुत्ताइ अवण्णे विज्जखीलणता ॥
चू- तेसिं पंच महिलसताई, तानि वि अग्गिं पविट्ठाणि । ताओ य बालतवेण पंच वि सयाइ अपरिग्गहिया जाता । तेहिंय निगमेहिं तम्मि चेव नगरे सिंदूरं सभाधरं कारियं । तत्थ पंच सालिभंजिता सता । ते तेहिं देवतेहिं य परिग्गहिता । ताओ य देवताओ न कोइ देवो इच्छइ, ताहे धुत्तेहिं सह संपलग्गाओ । ते धुत्ता तस्संबधे भंडणं काउमाढत्ता, एसा न तुहं मज्झं, इतरो वि भणाति-मज्झं न तुहं । जा य जेन धुत्तेण सह अच्छइ सा तस्स सव्वं पुव्वभवं साहति । ततो ते भांति - हरे ! अमुगनामधेया एस तुज्झ माता भगिनि वा इदानिं अमुगेण सह संपलग्गा, ता य एगम्मि पीतिं न बंधंति, जो जो पडिहाति तेन सह अच्छंति । तंच सोउं अयसोत्ति काउं विज्जावातिएणं खीलावियातो।। गतो पढम भंगो | इदानिं तिन्नि वि भंगा एगगाहाए वक्खानेति
[ मा. ५१५८ ] बितियम्मि रयणदेवय, तइए भंगम्मि सुइयविजातो । गोरी-गंधारीया, दुहविन्नप्पा य दुहमोया ॥
चू-बितियभंगे रयणदेवता उदाहरणं । अप्पष्टियत्तणतो कामाउरत्तणओ य सा सुहविन्नवणा, सव्वसुहसंपायत्तणओ य सा दुहमोया । ततियभंगे सुइयविज्जाओ भवंति ताओ य निम्नं सुइसमायारत्तणओ सव्वसुइदव्वपडिसेवणतो महिडियत्तणओ य दुहविन्नप्याओ, तेसिं उग्गत्तणतो निचं दुरनुचरत्तणओ य छेहे य सावायत्तणओ सुहमोया । चउत्थभंगे गोरि-गंधारीओ मातंगविज्जाओ साहणकाले लोगगरहियत्तणतो दहविन्नवणाओ, जहिट्टकामसंपायत्तणओ य दुहमोया ॥ एवं चउत्यभंगो वक्खाओ । इदानिं तिविधपरिग्गहं गुरु लाघवं भण्णति
[ भा. ५१५९ ] तिन्ह वि कतरो गुरुओ, पागतिय कुटुंबि डंडिए चेव । साहस असमिक्ख भए, इतरे पडिपक्ख पभुराया ।।
धू- सीसो पुच्छति - "पायावच्च कुटुंबिय डंडियपरिग्गहाण कत्थ गुरुतरो दोसो, कत्थ वा अप्पतरो ?” एत्थ य भयणा भण्णति - पागतियं गुरुतरं, कोडुंबिय - डडियं लहुतरं । कहं ?, उच्यते - सो सुक्खत्तणेण साहसकारी असमिक्खियकारी य, अनीसरत्तणओ य भयं न भवति । एवं सो पागतिओ मारणं पि ववसेजा। “इयरे' त्ति कोडुंबिय इंडिया, ते पागतितस्स पडिपक्खभूतो। कह ?, उच्यते - ते सहसकारी न भवंति असमिक्खियकारी य न भवंति, पन्ना भवंति, भयं च सिं भवति ॥ इमं -
[ भा. ५१६० ]
-
ईसरियता रज्जा, व भंसए मंतुपहरणा रिसओ ।
तेन समिक्खियकारी, अन्ना विय सिं बहू अस्थि ।
- मंतु कोवो। एते रिसओ कोवपहरणा भवंति, रुट्ठा य मा मं रज्जाओ ईसरत्तणओ य भंसेहिति, अतो ते समिक्खियकारी भवंति । अन्नं च तेसिं अन्नाओ वि बहू पडिमाओ अस्थि, अतो तेसु अनादरा ॥ अत्रोच्यते अहवा - "पत्थरो "त्ति अस्य व्याख्या
[ भा. ५१६१]
Jain Education International
पत्थारदोसकारी, निवावराधो य बहुजने फुसइ । पागतिओ पुण तस्स व निवस्स व भया न पडिकुज्जा ||
For Private & Personal Use Only
www.jainelibrary.org