________________
१३४
निशीथ-छेदसूत्रम् -३-१६/१०५९
तवगुरुआ। जम्हा जहन्नदिविभागेण कतं सन्निहितासंन्निहितेन न विसेसियव्वं, तम्हा विभागे
ओहो गओ ॥ इदानिं विभागपच्छित्तं - तत्थ एयाणि चेव जहन्नमज्झिमुक्कोसाणि असन्निहियसन्निहियभिण्णा छट्ठाणा भवंति । ताहे भण्णति[भा.५१२२] चत्तारिय उग्घाया, पढमे बितियम्मि ते अनुग्घाया।
ततियम्मि य एमेवा, चउत्थे छम्मास उग्धाता। धू-जहन्ने असन्निहियं पढमंठाणं, सन्निहियं बितियं ठाणं। मज्झिमे असन्निहियंतइयट्ठाणं, सन्निहियं चउत्थं । उक्कोसेण असन्निहियं पंचमं, सन्निहियं छटुं । जहन्नए असन्निहिए पायावच्चपरिग्गहिते ठाति चउलहुयं, सन्निहिए चउगुरु । मज्झिमए असन्निहिए “एमेव"त्ति - चउगुरुगा, सन्निहिए छलहुगा॥ [भा.५१२३] पंचमगम्मि वि एवं, छठे छम्मास होतऽनुग्घाया।
असन्निहिते सन्निहिते, एस विही ठायमाणस्स ।। धू-उक्कोसए असन्निहिए पायावच्चपरिग्गहिते ठाति एमेव त्तिछल्लहुगा, सन्निहिए छग्गुरूं। एसो ठाणपच्छितस्स विधी भणितो।। [भा.५१२४] पायावच्चपरिग्गह, दोहि वि लहु होति एते पच्छित्ता ।
___ कातगुरुं कोडंबे, डंडियपारिग्गहे तवसा ॥ खू-पायावच्चे उभयलहुं, कोटुंबिए कालगुरूं, इंडिए तवगुरूं । सेसं पूर्ववत् ।। ठाणपच्छित्तं चेव बितियादेसतो भण्णति[भा.५१२५] अहवा भिक्खुस्सेयं, जहन्नगाइम्मि ठाणपच्छित्तं ।
गणिणो उवरिं छेदो, मूलायरिए हसति हेट्ठा। धू-जएयंजहन्नगादीअसन्निहियसन्निहियभेदेणचउलहुगादि-छग्गुरुगावसाणंएयंभिक्खुस्स भणियं । “गणि"त्ति उवज्झाओ, तस्स चउगुरुगादी छेदे ठायति । आयरियस्स छल्लहुगादी मूले ठायति । इह चारणाविकप्पे जहा उवरिपदं वहति तहा हेट्ठापदं हस्सति ॥ [भा.५१२६] पढमिल्लुगम्मि ठाणे, दोहि वि लहुगा तवेण कालेणं।
बितियम्मि य कालगुरू, तवगुरुगा होति तइयम्मि ।। धू-इह पढमिल्लुगं पागतितं ठाणं, वितियं कोटुंबं, दंडियं । सेसं पूर्ववत् ।। एवं ठायंतस्स पच्छित्तं भणियं । इदानि पडिंसेवंतस्स पच्छित्तं भण्णति[भा.५१२७] चत्तारि छच्च लहु गुरु, छम्मासिय छेद लहुग गुरुगो तु।
मूलं जहन्नगम्मी, सेवंते पसज्जणं मोत्तुं॥ चू-पायावच्चपरिग्गहे जहन्ने असन्निहिए अदिटेकदिढे या । सन्निहिते अदिद्वे का । दिद्वे पुँ। कोटुंबियपरिग्गहे जहन्नए असन्निहिए-अदिडे । दिढे फ्रम । सन्निहिते अदिढे म । दिढे छम्मासितो लहुतो छेदो । इंडियपरिग्गहिते जहन्नए असन्निहिते अदिढे छम्मासिओ लहुच्छेदो। दिढे छम्मासिओ गुरू छेदो । सन्निहिए अदिटे छम्मासितो गुरू छेदो । दिढे मूलं । एयं जहन्नपदं
अमुयंतेन उदिन्नमोहत्तणतो पडिम पडिसेवंतस्स पच्छित्तं भणियं पसज्जणं मोत्तुं पसञ्जणा नाम दिढे संक भोइगादी, अधवा - गेण्हण कड्डणादी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org