________________
उद्देशक : १५, मूलं - १००२, [भा. ५०२२]
११३
साधु तव सगासं आगता, एरिसेहिं चीरेहिं कजं" ति मग्गितो सो भणेज्जा- "अनुग्गहो ।” ता नीणि भाणियव्वं - “कस्सेयं ? किं आसी ? किं वा भविस्सति ? कत्थ वा आस ? " एवमादी पुच्छियव्वं ॥ जे चत्तारि परियट्टगा नव-पुराणा तेसिं सामन्नेण इमं भणइ[ भा. ५०२३] जायण- निमंतणाए, जे वत्थमपुच्छिऊण गिण्हेजा । दुविह- तिविहपुच्छाए, सो पावति आणमादीणि ।।
चू-जायणवत्थं निमंतणावत्थं च एतेसु दोसु वत्थेसु जो न पुच्छइ, तं च अपुच्छियं गेण्हति तस्स आणादिया दोसा । जायणवत्थे दुविधा पुच्छा कस्सेयं ? किं आसी ? निमंतणावस्थे तिविधा पुच्छा - कस्सेयं ?, किं वासी ?, केन कज्ज्रेण दलसि मज्झं ?, जति “कस्सेयं ?” तिन भणति तो । “किं एयं ?" ति न भणति क ॥। को दोषः ? उच्यते
[ भा. ५०२४] कस्स त्ति पुच्छियम्मी, उग्गम पक्खेवगादिणो दोसा । किं आसि पुच्छियम्मी, पच्छाकम्मं पवहणं वा ॥
चू-जति कस्सेयं ति न पुच्छति तो उग्गमदोसदुद्धं वा गेण्हेज्जा, पक्खेवगदोसदुद्धं वा गेहेज्जा । अह " किं वा सी "त्ति न पुच्छति तो पच्छाकम्मदोसो पवहण दोसो वा भवे ॥ उग्गमदोससंभवं ताव दंसेति । “कस्सेयं ?” ति पुच्छिओ समाणो भणेज्जा[ भा. ५०२५] कीस न नाहिह! तुमे, तुब्मट्ठकथं च कीय-धोतादी । अमुएण व तुब्भट्ठा, ठवितं गेहे न गेण्हह से ।।
चू- "भगवं ! तुम्हे किं न याणह ? याणह ? जाणह चे तुब्मे, तहवि अम्हे पुच्छह, पुच्छंताण तुब्भं कहेमी तुम्मट्ठाए एयं कयं, तुब्मट्ठाए वा कीयं, तुम्मट्ठाए वा घोतं, सज्झियं, समट्ठावियं । " अधवा भणेज्जा- “अमुगनामधेज्जेण एयं जाणेउं इह तुब्भट्ठा ठवियं, जेण धरे से न गेण्हह" ।। ते य मूलगुणा उत्तरगुणा वा संजयट्ठा करेजा । के मूलगुणा ? के वा उत्तरगुणा ? अतो भण्णति[ भा. ५०२६] तण विणण संजयट्ठा, मूलगुणा उत्तरा उ पजणता ।
-
गुरुगा गुरुगा लहूआ, विसेसिता चरिमओ सुद्धो ॥
चू-वत्थनिष्फायणानिमित्तं जं कीरति जहा तणणं परिकम्मणं पानकरणं विणणं एते मूलगुणा संजयट्ठा करेति, उत्तरगुणा जे निम्मातस्स कीरंति, जहा "पज्जणं" ति सज्जणं कलमोदणं उष्फो (प्फु)सणं धावणादिकिरयाओ य एते वा संजयट्ठा करेजा । एत्थ मूलुत्तरेहिं चउभंगो कायव्वोमूलगुणा संजयट्ठा, उत्तरगुणा वि संजयट्ठा। मूलगुणा (संजयट्ठा), न उत्तरगुणा (संजयट्ठा) । न मूलगुणा (संजयट्ठा), उत्तरगुणा (संजयट्ठा) । नावि मूलगुणा नावि उत्तरगुणा (संजयट्ठा) । एतेसु पच्छित्त जहासंखं का, एका, एक । एते तवकालेसु विसेसियव्वा । चरिमभंगो सुद्धो । पुट्ठे एवमादी दोसे न जाणइ, इमं च जाणति जेण ठवियं । तं पुण केण ठवियं होज्जा
[ मा. ५०२७] समणेण समणि सावग, साविग संबंधि इड्डि मामाए । राया तेणे पक्वए यणिक्खेवणं जाणे ।।
-ठावितं समणेण वा समणीएवा, सावगेण वा सावियाए वा भातादिसंबंधीण वा, इष्टिमतेण वा, मामगेण वा, रातिणा वा, तेणेण वा, "पक्खेवए "त्ति एतेहिं तं पक्खित्तं होज्जा, एसेव
178
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org