________________
२५४
गच्छाचार-प्रकिर्णकसूत्रम् १३१ जत्थ न अज्जा अक्खइ गुत्तिविभेयं तयं गच्छं। वृ.माउए०॥ मातुः जनन्याः 'दुहितुः सुतायाः पुत्रस्य वाऽपत्यं, स्नुषायाः' वधूट्याः, अथवा भगिन्यादीनां यत्र' गणेन 'आर्या' भिक्षुणी आख्याति' कथयति 'गुप्तिविभेदं नाम (ममीप्रकार, कोऽर्थः? कारणंविनस्वपरवर्गेवदति ममेयंमाताममेयंदुहितेत्यादि, यदिवाअहमस्यास्या वामाताअहमस्यास्या वा दुहिता अहमस्य वघटीत्यादिन जल्पति स गच्छ इति, यद्वा मात्रादीनां गुप्तेः-किमपि गोप्यस्य लोकावाच्यरूपस्य नाख्याति साध्वी स गच्छ इति॥ मू. (१३२) सणइयार कुणई चरित्तनासंजणेइ मिच्छत्तं ।
दुपहवि वग्गाणजा विहारभेयं करेमाणी।। वृ.दंसणा॥'दर्शनातिचारं सम्यक्त्वातिचारं करोति चारित्रनाशं चरणविनाशं मिथ्यात्वं च 'जनयति' निष्पादयति द्वयोरपि 'वर्गयोः' साधुसाध्वीलक्षणयोः स्वपरे आर्या 'विहारभेदं' जिनोक्तमार्गविनाशं करेमाणी'ति कुर्वाणा, यद्वा विहारो-मासकल्पादिना विचरणं तस्य भेदोमर्यादोल्लङ्घनं तं कुर्वाणा, एकत्र वसने साध्वीनां कारणं विना दर्शनचरणादिबहुविनाशहेतुत्वादिति
तथा च विहारं कुर्वतां यतीनां कदाचिन्नावा १ संघट्ट २ लेप ३ लेपोपरिकं ४ जलं भवेत तत्रेयं यतना, यथा॥१॥ "दो जोयण वंके णं थलेण परिहरइ वेडियामग्गं ।
सढजोयण घट्टेणं १,जोयण लेवेण २ उवरि दो गाऊ ३॥ ॥२॥ सढजोयण वंकेणं थलेण लेवोवरिं च वजेइ ।
अधजोयण लेवेणं १ संघट्टेणेगजोयणेणं च २ ॥ ॥३॥ एगजोयण थलेणं, संघट्टेणद्धजोयणेण मुनी।
लेवं वजइय तहा घट्ट अघजोयण थलेण॥ ॥४॥ एवं मग्गाभावे नावाईहिपि कारणे मुणिणो।
गच्छंतस्सवि दोसो न कोवि भणिओ जिणिंदेहिं ।। एएसि गाहाणं भावत्थो जहा- दोहिं जोयणेहिं गए थलपहेण गम्मइ मा य नावाए, जइ थलपहे सरीरोवधाई तेणा सीहा वा वाला वा भवंति थलपहे भिक्ख वाण लब्मइ, वसही वा, तो दिवड्डजोयणेणं संघट्टेण गम्मइमा यणावाए, अह णत्थि संघट्टो सतिवापरंदोसजुत्तोतोजोयणेणं लेवेण गच्छउ मा य नावाए, अह णस्थि लेवोवि सति वा पुव्वुत्तदोसजुत्तो तो अद्धजोयणेण लेवोवरिणा गच्छउ मा य नावाए, अह तंपि नत्थि सति वा दोसजुयं तदा नावाए गच्छउ, एवं दुजोयणहाणीए नावाए पत्तो।
दिवड्डजोयणेण थलपहेण गच्छउ मा य लेवोवरिणा, थलपहे असति दोसजुत्ते वा तो एगजोयणेण संघट्टेण गच्छउ मा य लेवोवरिणा, अह तंपि नत्थि दोसजुत्तो वा तो अद्धजोयणेण लेवेणं गच्छउ मा य लेवोवरिणा २ ।
एगजोयणेण थलपहेण गच्छउ मा य लेवेणं, अह नस्थि दोसजुत्तो वा तो अद्धजोयणेण संघट्टेण गच्छउ मा य लेवेणं ३ ।
अद्धजोयणेण थलपहेणं गच्छउ मा य संघट्टेणं ४, एतेसिं परिहासेणं असतीए णावा १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org