________________
२४१
-
मू०८८ धरिम-गुडादि २ मेयं-घृतादि ३ पारिच्छेद्यं-माणिक्यादि४, अत्राद्यन्तभेदेनाधिकारः, धान्यंअपक्वयवगोधूमशालिमुद्गादि चतुर्विंशतिविधं, 'कंस'त्ति कांस्यानि-स्थालकचोलकादीनि पात्राणि 'तंबत्ति ताम्राणि-ताम्रसम्बन्धिलोट्टिकादीनि स्फटिकरलमयानि माजनादीनि, उपलक्षणत्वात् काचकपर्दिकादन्तादिबहुमूल्यानि पात्राणि, पात्रादिषु च पित्तलकादिवालिनां बन्धनानि तेषां, तथा चोक्तं निशीथसूत्रे आचाराङ्गेच
“जे भिक्खू वा भिक्खुणी वा अयपायाणि वा १ कंसपा०२ तंबपा० ३ तउयपा०४ सुवण्णपा०५ रूप्पपा०६ सीसगपा० ७रीरियपा०८ हारपुटपत्तिलोहपा० ९ मणिकायपा० १० संखपा०११ सिंगपा०१२ दंतपा० १३चेलपा०१४ सेलपा०१५ चम्मपा० १६ वइरपा० १७ करेइ करेंतं वा साइजइ धरेइ धरेतं वा साइज्जइ परिभुंजइ परिभुजंतं वा साइजइ तस्स चाउम्मासियं परिहारठाणं अनुग्घातियं ।
जेभिक्खूवा भिक्खुणो वाअयबंधणाणिवा १ कंसबंधणआणि वार जाव १६ वइरबंधणाणि वा १७ करेइ करतं वा साइजइ जाव परिभुजंतं वा साइजइ तस्सवि पुव्वपच्छित्तं
'सयणासणत्ति शयनानां-खट्वापल्यङ्कादीनां आसनानां-मश्चिकाचाकलकादीनां चशब्दाद्गुप्तदवरकजीणकजलेचकशेत्रिजिकादीनां, तथा झुसराणं तिसच्छिद्राणांपीढफलकादीनां परिभोगो-निरन्तरव्यापारणम् । मू. (८१) जत्थ य वारडिआणं तेकूडिआणं च तहय परिभोगो।
मुत्तु सुक्किलवत्यं का मेरा तत्थ गच्छंमि॥ वृ.तथा यत्रच वारडिआणं तिआद्यन्तजिनतीर्थापेक्षया रक्तवस्त्राणां 'तेकूडियाणं'ति नीलपीतविचित्रभातिभरतादियुक्तवस्त्राणां च परिभोगः' सदा निष्कारणं व्यापारः 'मुक्त्वा' परित्यज्य 'शुक्लवस्त्रं' यतियोग्याम्बरमित्यर्थः, क्रियत इति शेषः, का मर्यादा?, न काचिदपि तत्र गणेइति ॥कांस्यताम्रादिभ्यः स्वर्णरूप्यं बनर्थकारीत्यतस्तनिषेधं ध्ढयत्राहमू. (९०) जत्थ हिरण्ण सुवणं हत्येण पराणगंपि नो छिप्पे।
कारणसमप्पियपि हुनिमिसखणलंपितं गच्छं। वृ.जत्थ हि० ॥यत्र गणे 'हिरण्यस्वर्ण पूर्वोक्तशब्दार्थ साधुः 'हस्तेन' स्वकरेण पराणगंपित्ति परकीयमपि-परसम्बन्ध्यपि नस्पृशेत् नसंघट्टयेत् ‘कारणसमर्पितमपि' केनाप्यगारिमा केनापि भयस्नेहादिहेतुनाऽर्पितमपि 'निमेषक्षार्द्धमपि' तत्र निमेषो-नेत्रसञ्चालनरूपः अष्टादशनिमेषैः काष्ठा काष्ठाद्वयेन लवः लवपञ्चदशभिः कला कलाद्वयेन लेशः लेशैः पञ्चदशभि क्षणः तयोरर्द्धमपि स गच्छः ।
यद्वा यत्र परकीयमपि हिरण्यस्वर्णं हस्तेन साधुन स्पृशेत् कारणसमर्पितमपि, भावार्थस्त्वयं-कार्ये संपूर्णे कृते सतीत्यर्थः, उक्तञ्च निशीथपीठिकायाम्-"विसि कणगत्ति विसघत्थस्स कणगं-सुवण्णं घेत्तुं घसिऊण विसणिग्घायणट्टा तस्स पाणं दिज्जइ"त्ति ।। अथाऽऽर्यकाद्वारेण गणस्वरूपमाह
मू. (९१) जत्थ य अजालद्धं पडिगहमाईवि विविहमुवगरणं । | 14| 16
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org