________________
१५६
तन्दुलवैचारिक-प्रकिर्णकसूत्रम् ६४ अदभुतभूतानि श्मश्रूणि-कूर्चकेशा येषां ते तथा, मांसलं संस्थितं प्रशस्तं शार्दूलस्येव विपुलं हनु-चिबुकंयेषातेतथा, ओयविय'त्तिपरिकर्मितंयच्छिलाप्रवालं-विद्रुमं बिम्बफलं-गोल्हाफलं तत्सन्निभः-सद्दशो रक्तत्वेन अधरोष्ठ:--अधस्तनदन्तच्छदो येषांते तथा, पाण्डुरं यच्छशिशकलंचन्द्रखण्डं तद्वत् विमल:-आगन्तुकमलरहितः निर्मल:-स्वाभाविकमलरहितो यः शङ्खः तद्वत् गोक्षीरफेनवत् 'कुंद'त्ति कुन्दपुष्पवत् दकरजोवद् मृणालिकावत्-पद्मिनीमूलवत् धवला दन्तश्रेणि-दशनपङ्क्तिर्येषां ते तथा ।
अखण्डदन्ताः-परिपूर्णदशनाः अस्फुटितदन्ताः-राजिरहितदन्ताः अविरलदन्ताः सुस्निग्धदन्ताः-अरूक्षदन्ताः सुजातदन्ताः-सुनिष्पन्नदन्ताः, एको दन्तो यस्या श्रेण्या सा एकदन्ता सा श्रेणिः येषां ते तथा ता इव दन्तानामतिधनत्वादेकदन्तत्वादेकदन्तश्रेणिस्तेषामिति भावः, अनेकदन्ताः द्वात्रिंशद्दन्ता इति भावः, यद्वा एका-एकाकार दन्तश्रेणिर्येषां ते एकदन्तश्रेणयः ते इवपरस्परं अनुपलक्ष्यमाणदन्तविभागत्वात अनेकदन्ताः येषां ते अनेकदन्ता, एवं नामाविरलदन्ता यथा अनेकदन्ता अपि सन्तः एकाकारदन्तपङ्क्त्यः इव लक्ष्यते इति भावः, हुतवहेन-अग्निना निति-निर्दग्धंधौत-प्रक्षालितमलंतप्तंच-उष्णंयत्तपनीयं-सुवर्णविशेषः तद्वत् रक्ततलंलोहितरूपं तालु च-काकुदं जिह्वा च-रसना येषां ते तथा।।
'सर'त्ति अत्र योज्यं सारसवत्-पक्षिविशेषवत्मधुरः स्वरः-शब्दोयेषांतेतथा, नवमेघवत् गम्भीरः स्वरो येषां ते तथा, क्रौंचस्य-पक्षिविशेषस्येव निर्घोषो येषांते तथा, दुन्दुभिवत्-भेरीवत् स्वरो येषां ते तथा, तत्र स्वरः-शब्दः षड्जः १ ऋषभः २ गान्धार ३ मध्यम ४ पञ्चम ५ धैवत ६ निषाद रूपोवाएषां विस्तरस्वरूपं स्थानाङ्गानुयोगद्वारतोऽवगन्तव्यमिति, घण्टानुप्रवृत्तरणितमिव यः शब्दः स घोष उच्यते, नितरां घोषः निर्घोष इति, गरुडस्येव-सुष्णस्येव आयता-दीर्घा ऋज्वी-सरला तुङ्गा-उन्नता नासा घोणा येषां ते तथा, अवदालितं--रविकिरणैः विकाशित यत्पुण्डरीकं-सितपद्यं तद्वद्वदनं-मुखं येषां ते तथा। 'कोकासिय'त्ति विकसिते प्रायः समुदितत्वात्तेषां धवले-सितेपुण्डरीके 'पत्रले' पक्ष्मवती अक्षिणी-लोचने येषां ते तथा, आनामितंईषन्नामितं यच्चापं-धनुः तद्वद् रुचिरे-शोभने कृष्णचिकुरराजिसुसंस्थिते कुत्रापि कृष्णा भूराजि सुसंस्थिते संगते आयते-दीर्धे सुजाते-सुनिष्पन्ने भ्रूवौ येषां ते तथा।।
आलीनौ नतु टप्परौ प्रमाणयुक्तौ-उपपत्रप्रमाणी श्रवणौकर्णी येषां ते तथा अत एव सुश्रवणाः सुष्टुश्रवणं-शब्दोपलंभो येषांते तथा, पीनौ-मांसलौ कपोललक्षणौ देशभागौ वदनस्यावयौ येषांते तथा, अचिरोद्गतः समग्रः-समूप्रणः सुस्निग्धः चन्द्रः-शशी तस्यार्द्धवत् संस्थितंसंस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल ति ललाटं-भालं येषां ते अचिरोदगतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उडुपतिरिव-चन्द्र इव प्रतिपूर्णं सौम्यं वदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठयं, घनो-लोहमुदगरस्तद्वनिचितं-निबिडं यद्वा घनं अतिशयेन निचितं सुबद्धं स्नायुभि लक्षणोन्नतं महालक्षणं कूटागारनिभं-सशिखरभवनतुल्यं निरुपमपिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः-शिरोऽग्रं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्रशिरसः।।
हुतवहेन-अग्निना नितिं धौतं तप्तं च यत्तपनीयं-रक्तवर्णसुवर्णं तद्वत् 'केसंत'त्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org